Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
यस पब्बज्जा
"
भगवा यसं कुलपुत्तं दूरतो व आगच्छन्तं दिवान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि । अथ खो यसो कुलपुत्तो भगवतो अविदूरे उदानं उदानेसि 'उपइतं वत भो, उपस्सङ्कं वत भो' ति । अथ खो भगवा यसं कुलपुत्तं एतदवोच ' इदं खो यस अनुपहत, 5 इदं अनुपस्सद्वं, एहि यस निसीद, धम्मं ते देसेस्सामी ' ति । अथ खो यसो कुलपुत्तो ' इदं किर अनुपहतं इदं अनुपस्सद्वं ' ति हट्ठो उदग्गो सुवण्णपादुकाहि ओरोहित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसि नस खो यसस्स कुलपुत्तस्स भगवा अनुपुब्बिकथं कथेसि, सेवाभ 10 ईद -- दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकार संकिलेसं नेक्खम्मे आनिसंसं पकासेसि। यदा भगवा अन्नासि यस कुलपुत्तं कल्लाचत्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं प्रसन्नचित्तं अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासैसि दुक्ख समुदयं निरोधं मग्गं । सेय्यथा पि नाम सुद्धं वत्थं अपगतकाळकं 15 सम्मदेवरजनं पटिगण्हेय्य एवमेव यसस्स कुलपुत्तस्स तस्मि येव आसने विरजं वीतमलं धम्मचक्खं उदपादि यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मं 'ति । अर्थ खो यसस्स कुलपुत्तस्स माता पासादं अभिरूहित्वा यसं कुलपुत्तं अपस्सन्ती येन सेट्ठि गहपति तेनुपसंकमि, उपसंकमित्वा सेहिं 20 गहपतिं एतदवोच ' पुत्तो ते गहपति यसो न दिसती ' ति । अथ खो सेट्ठि गहपति चतुद्दिसा अस्सदूते उय्योजेत्वा सामं येव येन इसिपतनं मिगदायो तेनुपसंकमि । अदस खो
•
पणिपादुका निक्खेपं, दिखान तं यैव अनुममासि । अदस खो भगवा सेहिं गहपतिं दूरतो व आगच्छन्तं दिखान भग25 वतो एतदहोसि ' यं नूनाहं तथारूपं इद्धाभिसखारं अभिसारेग्वं यथा सेट्ठि गृहपति इध निसिनो इध निसिन्नं यमं पस्सेय्या ' ति । अथ खो भगवा तथारूपं इद्धाभिखंखारं
Jain Education International
For Private & Personal Use Only
तं म
अभिसं
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118