Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
पालिपाठावळी बोधिसत्तो तं सत्वा चिन्तसि । अयमेवं आह, एवरूपं अत्तभावं पस्सन्तिया मातुहदयं निब्बायति, पितुहदयं निब्बायति पजापतीहदयं निब्बायति, कस्मिं नु खो निब्बते हदयं निब्बुतं नाम होतीति । अथस्स किलेसेसु विरत्तमानस्स एतदहोसि · रागग्गिम्हि निब्बुते निब्बुतं 5 नाम होति, दोसग्गिम्हि मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठिआदिसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होति, अयं मे सुस्सवनं सावेसि, अहं हि निब्बानं गवेसन्तो चरामि, अजेव मया घरावासं छड्डत्वा निक्खम्म पब्बजित्वा निब्बानं गवे. सितु वदृति, अयं इमिस्सा आचरियभागो होतू ' ति कण्ठतो ओ10 मुञ्चित्वा किसागोतमिया सतसहस्सग्धनकं मुत्ताहारं पेसेसि । सा 'सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेतीति' सोमनस्सनाता अहोसि ।
बोधिसत्तो पि महन्तेन सिरिसोभग्गेन अत्तनो पासादं अमि. रूहित्वा सिरिसयने निपज्जि । तावदेव नं सब्वालंकारपटिमण्डिता 15 नच्चगीतादिसु सुसिक्खिता देवकआ विय रूपप्पत्ता इत्थियो नाना
तुरियानि गहेत्वा सम्परिवारयित्वा अभिरमापेन्तियो नश्चगीतवादितानि पयोजयिंसु । बोधिसत्तो किलसेसु विरत्तचित्तताय नचादिसु अनाभिरतो मुहुत्तं निदं ओकमि । तापि इथियो । यस्सत्थाय मयं नच्चादीनि पयोजयाम सो निदं उपगतो इदा20 नि किमत्थं किलमामा ' ति गहितगहितानि तुरियानि अज्झो
त्थरित्वा निपजिंसु । गन्धतेलप्पदीपा झायन्ति । बोधिसत्तो पबुज्झित्वा सयनपिढे पल्लंकेन निसिन्नो अहस ता इत्थियो तुरियमण्डानि अवत्थरित्वा निदायन्तियो, एकच्चा पग्धरितखेळा लालाकिलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकचा 25 विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवत्या पाकटवीमच्छ. सम्बाघहाना । सो तासंतं विप्पकारं दिस्वा मिय्यो सोमत्ताय कामेसु विरत्तो अहोसि । तस्स अलंकतपटियत्तं सक्कभवनसदिसम्पि तं महातलं विप्पविद्धनानाकुणपभरितं आमकसुसानं विय उपहासि, तयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118