Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
पालिपाठावली
अतिक्कमित्वा नलवनं विय च वेळुवनं विय च खायमानं नलमालं नीम समुदं पाणि । वाणिजा 'यथा नलो व वेळु व समुद्दो पतिदिस्सति....पे....'
गाथाय तस्स पि नामं पुच्छिसु । महासत्तो अनन्तरगाथाय कथेसि3 ' भरुकच्छा पयातानं....पे.... नलमालीति बुच्चतीति' तस्मिं पन समुद्दे वंसरागवेळुरियं उस्सन्नं । सो तम्पि गाहापेत्वा नावाय पक्खिपापसि । वाणिजा नलमालिं अतिक्रमन्ता वळभामुखसमुदं नाम पस्सिसु, तत्थ. उदकं
कड़ित्वा कड़ित्वा सब्बतोभागेन उग्गच्छति ' तस्मिं सब्बतोभागेन 10 उग्गतोदकं, सब्बतोमागेन छिन्नतटमहासोब्भो विय पञ्चायति.
ऊमिया उग्गताय एकतो पपातसदिसं होति, भयजननो सद्दो उप्पज्जति । सोतानि भिन्दन्तो विय हदयं फालेन्तो विय, तं दिस्वा वाणिजा भीततासता
'महाभयो भिंसनको सद्दो सुय्यतमानुसो । 15 यथा सोभो पपातो च समुद्दो पतिदिस्सति....पे....' ॥ गाथाय तस्स नामं पुच्छिम् ।
· भरुकच्छा पयातानं....पे....पळभामुखीति वुच्चतीति। बोधिसत्तोः अनन्तरगाथाय तस्स नामं आचिक्खित्वा • ताता, इमं वळभामुखं समुदं पत्ता निवत्तितुं समत्या 20 नावा नाम नत्थि, अयं सम्पत्तनावं निमुज्जोपत्वा विनासं पापेतीति ' . आह । तञ्च नावं सत्त मनुस्ससतानि अभि. रूहिंसु, ते सब्बे मरणभयभीता एकप्पहारेनेव अवीचिम्हि पञ्चमाना सत्ता विय अतिकरुणसरं मुलिंचसु । महासत्तो ‘ठपेत्वा मं
अफओ एतेसं सोत्थिभावं कातुं समत्थो नाम नत्थि, सच्चकिरियाय 25 तेसं सोत्थिं करिस्सामीति' चिन्तेत्वा · ताता, मं खिप्पं गन्धोद
केन नहापेत्वा अहतवत्थानि निवासापेत्वा पुण्णपातिं सन्जेत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118