Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
चम्मसाटक-जातक
२९
१६. चम्मसाटक-जातक
अतीते वाराणमित्या वाणिजं करोति तो एलकानं यासआय
अतीते वाराणमियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो एकस्मिं वाणिजकुले निब्बत्तित्वा वाणजं करोति । तदा एको चम्मसाटको परिब्बाजको वाराणसियं भिक्खाय चरन्तो एळकानं युज्झनट्ठानं पत्वा एळकं ओसक्कन्तं दिवा · अपचितिं मे करोतीति' सञ्जय 5 अपटिक्कमित्वा — इमेसं एत्तकानं मनुस्सानं अन्तरे अयं एको एळको अम्हाकं गुणं जानतीति तस्स अञ्जलिं पग्गाहित्वा ठितो पठम गाथमाह 'कल्याणरूपो वत यं चतुप्पदो
सुभद्दको चेव सुपेसलो च । यो ब्राह्मणं जातिमन्तूपपन्नं
अपचायती मेण्डवरो यसस्सीति । तस्मि खणे आपणे निसिन्नो पण्डितवाणिजो तं परिब्बाजकं निसेधेन्तो दुर्तियं गाथमाह
'मा ब्राह्मणा इत्तरदस्सनेन
विस्सासमापज्जि चतुप्पदस्स। दळहप्पहारं अभिकंखमानो
अवसकती दस्सति सुप्पहारं' ति ॥ तस्स पन पण्डितवाणिजस्स कथेन्तस्सेव मेण्डको वेगेनागन्त्वा
उरुम्हि पहरित्वा तत्थेव वेदनामत्तं कत्वा पातेसि । सोः परिदेव. 20 मानो निपाजे । सत्था तं कारणं पकासेन्तो ततियं गाथमाह
'सत्थि भग्गा, वहितो खारिभारो'
सब्बं भण्डं ब्राह्मणस्सीध भिन्नं । वाहा पग्गय्ह कन्दति
आभिधावथ, हन्बते ब्रह्मचारीति ।।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118