Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
२४
पालिपाठावली मूसिकच्छिन्नं एकं ठानं अत्थीति' आह । सोधेन्ता तं दिस्वा रो आरोसें। राजा तुस्सित्वा अद्वैव कहापणे दापेसि । सो चिन्तसि ' अयं राजा एवरूपानि पि अच्छरियानि दिस्वा अढेव कहापणे दापेसि, इमस्स दायो नहापितदायो, नहापितस्स जातको भवि5 स्सति, किं मे एवरूपेन राजुपट्टानेन, अत्तनो वसनट्ठानमेव गमिस्सामीति' सो भरुकच्छपट्टनमेव पञ्चागमि तस्मिं तत्थ वसन्ते वाणिजा नाव सजेत्वा · कं निय्यामकं करिस्सामा ' ति मन्तेन्ता ' सुप्पारकपण्डितेन आरूव्हनावा न व्यापज्जति, एस पण्डितो उपायकुसलो
अन्धो समानो पि सुप्पारकपण्डितो व उत्तमो' ति तं उपसंकमित्वा 10 · निय्यामको नो होहीति ' वत्वा · ताता, अहं अन्धो, कथं निय्यामककम्मं करिस्सामीति' वुत्ते 'सामि, अन्धापि तुम्हे येव अम्हाकं उत्तमो ' ति पुनप्पुन याचियमामो ' साधु ताता' तुम्हेहि आरोचितसाय निय्यामको भविस्सामीति । तेसं नाव
अभिरूहि । ते नावाय महासमुदं पक्खन्दिसु । नावा सत्त दिव15 सानि निरुपद्दवा अगमासि, ततो अकालवातं उप्पजि, नावा
चत्तारो मासे पकतिसमुद्दपिढे विचरित्वा खुरमालसमुदं नाम पत्ता, तत्थ मच्छा मनुस्सममानसरीरा खुरनासा उदके उम्मुज्जनिमुजं करोन्ति । वाणिजा ते दिस्वा महासत्तं तस्स समुदस्स नामं पुच्छन्ता
पठमं गाथमाइंसु 20 उम्मुज्जन्ति निमुज्जन्ति मनुस्सा खुरनासिका।
सुप्पारकन्तं पुच्छाम, समुद्दो कतमो अयं ति । एवं तेहि पुट्ठो महासत्तो अत्तनो निय्यामकसुत्तेन संसन्देत्वा दुर्तिय गाथमाहः
भरकच्छा पयातानं वाणिजानं धनेसिनं ।। 25 नावाय विप्पनहाय खुरमालीति वुच्चतीति ॥
तस्मिं पन समुद्दे वजिरं उप्पज्जति । महासत्तो " सचाहं 'अयं वनिरसमुद्दो' ति एवं एतेसं कथेस्सामि लोभेन बहुं वजिरं गण्हित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118