Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 28
________________ बावेरु-जातक मनो पि बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुजानि कत्वा देवनगरं पूरेसि । - १२. बावेरु-जातक अतीते बाराणसियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो मोरयोनियं निब्बत्तित्वा बुद्धिं अन्वाय सोमग्गप्पत्तो अरञ्जे विचरि । तदा एकच्चे वाणिजा दिसाकाकं गहेत्वा नावाय बावेरठं अगमंसु । तस्मिं किर काले बावेरुरढे सकुणा नाम नत्थि । आगतागता 5 रहवासिनो तं कूपग्गे निसिन्नं दिखा ‘पस्सथ्यिमस्स छविवणं, गल परियोसानं मुखतुण्डकं मणिगुळसदिसानि अक्खीनीति काकमेव पसंसित्वा ते वाणिजके आहंसु 'इमं अय्यो सकुणं अम्हाकं देथ । अम्हाकं हि इमिना अत्थो, तुम्हे अत्तनो रहे अनं लभिस्सथा' ति । - तेन हि मूलेन गण्हया ' ति । ' कहापणेन नो देथा ' ति। 10 'न देमा 'ति । अनुपुब्बेन बड़ेत्वा सतेन देथा ' ति वुत्ते । अम्हाकं एस बहूपकारो, तुम्हेहि पन सद्धिं मेत्ती होतू ' ति कहापणसतं गहेत्वा अदंसु । ते तं गहेत्वा सुवण्णपञ्जरे पक्खिपित्वा नानप्पकारेन मच्छमसेन चेव फलाफलेन च पटिनग्गिसु । असं सकुणानं अविज्जमानहाने दसहि असद्धम्मेहि समन्नागतो काको 15 लाभग्गयसग्गप्पत्तो अहोसि । पुनवारे ते वाणिजा एकं मयूरराजानं गहेत्वा यथा अच्छरासद्देन वस्सति पाणिप्पहारसद्देन नच्चति एवं सिक्खापेत्वा, बावेरुरळं अगमंसु । सो महानने सन्निपतिते नावाय धुरे ठत्वा पक्खे विधूनित्वा मधुरस्सरं निच्छारेत्वा नच्चि । मनुस्सा तं दिस्वा सोमनस्स-जाता 'एतं अय्या सोमग्गप्पत्तं सुसिक्खित20 सकुणराजानं अम्हाकं देथा ' ति आहंसु । 'अम्हेहि पठमं काको Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118