Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 23
________________ पालिपाठावली यस सम्मुखचिणेन मित्तधम्मो न लब्भति । अनुसुय्यं अनकोसं सणिकं तम्हा अपकमे ति ॥ एवं वत्वा सो सकुणो पक्कामि । १०. सस - जातक १४ : अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेते बोधिसत्तो सरायोनियं निब्बत्तित्वा अरज्ञे वसति । तस्स पन अरज्ञस्स एकतो पब्बतपादो, एकतो नदी, एकतो पच्चन्तगामको । अपरे प स्स तयो सहाया अहे मकटो, सिगालो, उद्दो ति । ते 5 चत्तारो पि पण्डिता एकतो वसन्ता अत्तनो अत्तनो गोचरट्ठाने गोचरं गत्वा, सायण्हसमये एकतो सन्निपतन्ति । ससपण्डितो 'दानं दातब्बं सीलं रक्खितब्बं, उपोसथकम्मं कातब्बं ' ति तिष्णं जनानं ओवादवसेन धम्मं देसेति । ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो अत्तनो निवासगुम्बं पविसित्वा वसन्ति । एवं काले गच्छन्ते 10 एकदिवस बोधिसत्तो आकासं ओलोकेत्वा चन्दं दिवा ' स्वे उपोसथदिवसो 'ति नत्वा इतरे तयो आह 'स्वे उपोसथो । तुम्हे तयोपि जना सीलं समादियित्वा उपोसथिका होथ । सीले पतिट्ठाय दिन्नदानं महम्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथा ' ति । ते ' साधू ' ति सम्पटिच्छित्वा 15 अत्तनो वसनद्वानेसु वसित्वा पुनदिवसे तेसु उद्दो पातो व ' गोचरं परियेसिस्सामी ' ति निक्खमित्वा गङ्गातीरं गतो । अथेको बालिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नेत्वा गङ्गातीरे वालिकाय परिच्छादेत्वा मच्छे गण्हन्तो अधो गर्न मस्सि । उद्दो मच्छ्ान्धं घायित्वा वालिकं विहित्वा मच्छे दिस्वा नीहारित्वा 20 ‘अत्थि नु खो इमेसं सामिको' ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118