Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 299
________________ २६२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अथेत्थं गाथायुगलेन विशिष्टेष्टदेवतास्तुतिपूर्वमभिधेयप्रयोजनाद्यभिधायप्रतिज्ञार्थमेव समर्थयन्ते श्रीपूज्याः ।। धणभवमुणिदाणफलेण भविय उत्तरकुरूसु मिहुणनरो । सोहम्मसुरो तो इह महाबलोऽवरविदेहे तं ॥३॥ संबुज्झिय ईसाणे, ललियंगसुरो सिरिप्पहविमाणे । संजाओऽसि तउ पुण पुव्वविदेहे वयरजंघो ॥४॥ युग्मम् ॥ इहैव जम्बूद्वीपे पश्चिमे महाविदेहे क्षितिप्रतिष्ठितपुरे धनो नामा सार्थवाह आसीत् । तस्मिन् धनभवे सार्थप्रस्थितमुनीनां घृतदानं ददतो भगवज्जीवस्य प्रथमो बोधिलाभः । ततो मुनिदानफलेन, 'भविय त्ति'- भूत्वा उत्तरकुरुषु मिथुननरो युगलिकमनुष्यः, ततः प्राग्जन्मजनितमुनिदानप्रभावात् सौधर्मदेवलोके सुरो-देवो भूत्वा, तत इह जम्बूद्वीपे अपरविदेहेषु त्वं महाबलो राजा भूत्वेत्यनेन योगः । स्वयम्बुद्धमन्त्रिवचनात् सम्बुध्य-प्रतिबोधं प्राप्य, दीक्षां गृहीत्वा, प्रान्ते द्वाविंशतिदिनान्यनशनं कृत्वा, विपद्य, ईशाने देवलोके श्रीप्रभविमाने ललिताङ्गनामा सुरः सञ्जातोऽसि । ततः पुनः पूर्वविदेहेषु वैर(वज्र)जङ्घो राजा सञ्जातो-ऽसीति गाथार्थः ॥३-४॥ उत्तरकुरु मिहुणनरो, सोहम्मसुरोह बारसमि विजए । विज्जसुओ चक्किसिरिं साहुतिगिच्छाए संचिणिय ॥५॥ जाओ तमच्चुयसुरो, अट्ठमविजए य भविय चक्कहरो । वीसंठाणे सेविय निबंधिउं तित्थयरनामं ॥६॥ सव्वट्ठसुरवरसिरिं तित्तीसयरेऽणुभूयावयरिओ। इक्कागु भूमीए तुममासाढे पढमचउत्थीए ॥७॥ तिसृभिः कुलकम् ॥ व्याख्या तत्र च, स च वज्रजङ्घो राजा राज्यार्थिपुत्रकृतविषधूपप्रयोगेण मृत्वा उत्तरकुरुषु मिथुननरः । ततः सौधर्मे देवलोके सुरः । अथाऽनन्तरं द्वादशे विजये वैद्यसुतो जीवानन्दनामा त्वं जातः । तत्र चक्रिलक्ष्मी चक्रवर्तिसमृद्धि साधुचिकित्सया करणभूतया सञ्चित्योपाय॑ ॥५॥ जातस्त्वमच्युते-द्वादशे स्वर्गे सुरो-देवः शक्रसामानिको द्वाविंशति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360