Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 327
________________ २९० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः सम्यक्त्वलाभश्चैवं अत्र जम्बूद्वीपे अपरविदेहेषु नयसारो ग्रामचिन्तकोऽन्यदा राजाज्ञया श्रेष्टकाष्टोपलब्धये महाऽरण्ये जगाम तत्र सार्थभ्रष्टान् तृष्णाक्षुधाऽऽतुरान् मुनीन् सम्प्राप्तान् पासुकाऽन्नपानैः प्रत्यलाभयत् । मुनिभिश्च योग्यतां मत्वाऽस्याऽग्रे धर्मदेशना कृता । तया चाऽस्य प्रथमो बोधिलाभोऽजनि तेन साधवश्च मार्गेऽवतारिताः, स्वगच्छं प्राप्ताः, सोऽपि स्वस्थानं गतः । साधुसन्दिष्टधर्मकर्मरतः स्वायुः प्रपाल्य, ततो 'रहिय सोहम्मे'त्ति, सौधर्मे कल्पे पल्योपमस्थितिर्देवो भूत्वा इत्यर्थः । ततः 'चविउंति च्युत्वा, 'भविउं मरिई'त्ति तृतीये भवे श्रीऋषभप्रभोः पुत्रस्य भरतचक्रिणः पुत्रो मरिचिर्भूत्वा, समये श्रीयुगादिदेवपादान्ते, 'लइउं' लात्वा, 'चरणभरं' चारित्रं प्रतिपाल्य, ततश्चारित्राऽऽवरणोदयात् परीषहान् सोढुमसहिष्णुः 'चइडं च चरणभरं' त्यक्त्वा च चारित्रं, सर्वथा व्रतत्यागे त्रपा स्यात् ततो दर्शनान्तरं करोमीति ध्यात्वा त्रिदण्डित्वं श्रितः श्रीयुगादिदेवपरीवारपार्श्ववर्ती तिष्ठति । अन्यदा श्रीभरतो भगवन्तं 'अस्यामवसप्पिण्यां भावी तीर्थकृतो जीवः कोप्यत्र पर्षदि विद्यते ?' इति पंपच्छ । प्रभुः प्राह-‘मरीचिस्तवाङ्गजोऽत्र भरते पोतनपुरे श्रीश्रेयांसतीर्थकृत्तीर्थे त्रिपृष्टः प्रथमो वासुदेवो भूत्वा, महाविदेहे मूकानगर्यां चक्रवर्ती च भूत्वा, अत्रैव भरते क्षत्रियकुण्डग्रामे चतुर्विंशस्तीर्थङ्करः श्रीवर्धमानो भविष्यतीति' । ततः प्रभुमनुज्ञाप्य च मरीचेरन्तिकं चक्री प्रभूक्तं प्रकटीकृत्य प्राह-'हंहो मरीचे ! त्वमत्र भरते चरमस्तीर्थकृत् भावी, ततस्त्वां वन्दे न पुनस्ते पारिवाज्यमि'त्युक्त्वा तं त्रिः प्रदक्षिणीकृत्य ववन्दे, भरतो भूयः प्रभुं नत्वा पुरीं ययौ । अथ मदवीचिवान् मरीचिर्भुजावास्फोट्य प्रोवाच-अत्राऽर्द्धचक्री प्रथमोऽहं भविष्यामि, विदेहेप्यहं चक्री, अत्राऽर्हत्चाऽपश्चिमोऽहं भविष्यामि । तथा पितामहो मे प्रथमोऽर्हन्, पिता मे प्रथमश्चक्रीति 'ममाहो ! कुलुमुत्तमं ममाहो ! कुलमुत्तममिति' मदं कुर्वन् नीचैर्गोत्रं कर्मोपार्जयत् । अन्यदाऽसौ विधिवशाद् व्याधिबाधितश्चिन्तयति स्म'अमुना व्याधिना मुक्तोऽहं कञ्चन प्रतिचारकं शिष्यं करिष्यामीति' । ततो नीरोगेण तेन कपिलो राजपुत्रकोऽन्यदा साधुधर्मं श्रावितः परं नाङ्गीचकार, प्रत्युत वदतीदं 'यद्ययं धर्मः श्रेयांस्तहि त्वं किं न करोषि ?' मरीचिराऽऽह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360