Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 344
________________ परिशिष्ट - 'क' • ३०७ भगवतः वचसः पञ्चत्रिंशदतिशयाश्चैते-'संस्कृतादिलक्षणयुक्तत्वं १ उच्चैर्वृत्तिता २ अग्न्यान्यत्वं ३ मेघस्येव गम्भीरशब्दत्वं ४ प्रतिशब्दोपेतत्वं ५ सरलत्वं ६ मालवकेशिक्यादिरागयुक्तता ७ एते सप्तशब्दापेक्षातिशयाः, अन्येत्वार्थाश्रयाः यथा-महार्थता बृहदभिधेयता ८ पूर्वापरवाक्यार्थाऽविरोधः ९ वक्तुः शिष्टताश्चकर्तृत्वं १० असन्दिग्धं ११ परदूषणाऽविषयता १२ हृदयग्राह्यत्वं १३ परस्परेण पदानां वाक्यानां वा सापेक्षता १४ देशकालाद्यनुरूपत्वं १५ वक्ष्यमाणवस्तुस्वरूपानुसारिता १६ सुसम्बद्धस्य सतः प्रसरणं १७ आत्मोत्कर्षपरनिन्दाविप्रमुक्तत्वं १८ वक्तुः प्रतिपाद्यस्यैव भूमिकानुसारिता १९ घृतगुडादिवत् सुखकारित्वं २० प्राप्तश्लाघता २१ परमर्माऽनुद्घाटनस्वरूपत्वं २२ अभिधेयस्यार्थस्याऽतुच्छत्वं २३ अर्थ-धर्माभ्यां संयुक्तता २४ कारक-कालवचन-लिङ्गादिव्यत्ययस्वरूपदोषरहितत्वं २५ भ्रान्ति-विस्मृत्यादिमनोदोषैवियुक्तत्वं २६ आश्चर्यकारित्वं २७ अद्भुतोच्चारता २८ अतिविलम्बरहितत्वं २९ नृ-तिर्यक्-सुरलोकसभासंवादित्वं ३० सविशेषत्वं ३१ सत्वप्रधानत्वं ३२, वर्णपदवाक्यानां विवेकत्वं ३३ अव्यवच्छिन्नता ३४ अखिन्नत्वं ३५ ।' इति, हे नाथ ! त्वं जयेति गाथा द्वयार्थः ॥३८॥ .. अथ भवितत्वताया बहुलतां दर्शयन्तिनत्थि भवियव्वनासो जं गोसालो तुमं तं पि तिजयपहुं। . अक्कोसिय हहा ! तुह पुरो महेसी दहेसीय ॥३९॥ व्याख्या - नाऽस्ति भवितव्यस्या-ऽवश्यम्भाविनो भावस्य नाशः यद्यस्मात् कारणात् गोशालो-मङ्खलिपुत्रः, त्वां त्रिजगत्प्रभुमपि आक्रोशात् 'हाहा' इति खेदे समवसरणंस्थस्य तव पुरो महर्षी सर्वानुभूति-सुनक्षत्रनामानौ अदहच्च तेजोलेश्ययेति शेषः अत्र कथाविस्तारत्वात् अन्यतो वाच्यं इति गाथार्थः ॥३९॥ अथ प्रभोः परमोपकारितां वर्णयन्तिजत्थं निवसंति संतो खणं पि तं किर कुणंति सुकयत्थं । इय नृणमूसभदत्तं देवाणंदं च नेसि सिवं ॥४०॥ यत्र निवसन्ति अवतिष्ठन्ते सन्तः-शिष्टाः क्षणमपि-अल्पकालमपि किलेति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360