Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
परिशिष्ट - 'क'. २७७ वर्तमाना अधोलोकवासिन्य: दिक्कुमार्य आगत्य संवर्तकवायुविकुर्वणेनाऽऽयोजनं भूमिशुद्धिं कृत्वा श्रीजिनपुरो गायन्ति तिष्ठन्ति तथा त्वं मा कार्षीः भयं मातरित्युक्त्वेशानदिश्रितं प्राङ्मुखं सूतिवेश्मैतास्तन्वन्ति स्तम्भसहस्रमत् । तथा नन्दनवनस्था उर्ध्वलोकवासिन्यः दिक्कुमार्यो मेघं विकाऽऽयोजनं यावत् गन्धोदकवृष्ट्या रेणुमुपशाम्य पञ्चवर्णपुष्पवृष्टिं जानुप्रमाणां विरच्य समातरं जिनं नत्वा गायन्ति तिष्ठन्ति । तथा रुचकनाम्नि त्रयोदशे द्वीपे रुचकपर्वतोऽस्ति तत्रैव रुचकपर्वते पूर्वादिषु चतसृषु दिक्षु वासिन्यः प्रतिदिग्भ्योऽष्टावष्टौ दिक्कुमार्य आगत्य समातरं जिनं नत्वा यथासङ्ख्यं आदर्श-भृङ्गार-तालवृन्त-चामरहस्ताः जिनगुणान् गायन्त्यः तिष्ठन्ति । तथा विदिक्षु रुचकगिरिवासिन्यश्चतस्रो दिक्कुमार्यो नत्वा समातुर्जिनस्य चतसृष्वपि दिक्षु दीपिकाहस्तगता भक्त्या जिनगुणान् गायन्त्यस्तिष्ठन्ति । रुचकद्वीपमध्ये वासिन्यश्चतस्रः दिक्षु दिक्कु मार्य: तथैवाऽऽगत्य भगवतश्चत्वारि अङ्गलानि वर्जयित्वा नाभिनालं छित्वा विवरं चख्नुस्तत्र तं चिक्षिपुः । तच्च वैडूरापूर्य रत्नपीठबन्धं दूर्वारोपणं च कृत्वा जन्मगेहाद्रम्भागृहत्रयं पूर्वदक्षिणोत्तराशासु व्यधुः । तेषु दक्षिणे रम्भागृहे समातुर्भगवतः शतपाकादिभिस्तैलैरभ्यगाद्वर्तनेन, ततः पूर्वे कदलीगृहे स्नपनपूर्व गोशीर्षचन्दनेन विलेपनं देवदूष्यपरिधापनं सर्वालङ्कारैविभूषां च कुवन्ति, ततः उत्तरे रम्भागारे रक्षापोट्टलिकाबन्धं कुवन्ति ततो भगवतः कर्णमूले दृषद्युग्मस्य वादनं 'पर्वतायुर्भव' इत्याशीर्वचो भक्तिक्रमेण दत्वा समातुर्जिनस्य पुरतो गुणगान-परास्तिष्ठन्ति । तथा चागमः'अहलोग-उद्धलोगा पुव्वाई रुयगवासिणीओ य । अट्ठट्ठ विदिसि चउरो मज्झिम रुयगाउ चत्तारि ॥१॥ संवट्ट-मेह-आयंसगा-भिंगार-तालयंटा य । चामर-जूई-रक्खं करंति एयं कुमारीओ ॥२॥ [आवश्यकनियुक्ति-१८७-१८८] इति दसकप्पिदा वीसं भवणवई सामिणा रवि-ससी दो। बत्तीस वितरिंदा चउसट्ठि करंति जिणन्हवणं ॥३॥' .. ते मेरुगिरौ जन्ममहिमानं सर्वा कुर्वन्तीति गाथार्थः ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360