________________
मन्दिसूत्रम्
॥ ४९ ॥
से किं तं आणुगामि ओहिनाणं ? आणुगामिअं ओहिनाणं दुविहं पन्नत्तं तं जहा अंतगयं च मज्झ गयं च । से किं तं अंतगयं । अंतगयं तिविहं पन्नत्तं तं जहा-पुरओ अंतगयं । मग्गओ अंतगयं । पासओ अंतगयं । से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वामणि व पई वा जोहं वा पुरओ काउं पणुल्लेमाणे २ गच्छेजा से तं पुरओ अंतगयं । से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहानामए केइ पुरिसे उकं वा चडुलिअं वा अलायं वा मणि वा पईवं वा जोहं वा मग्गओ काउं अणुकडेमाणे २ गच्छिना से तं मग्गओ अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चलिअं वा अलायं वा मणि वा पईवं वा जाई वा पासओ काउं परिकडेमाणे २ गच्छिना से तं पासओ अंतगयं से तं अंतगयं । से किं तं मज्झगयं ? मज्झगयं से जहानामए केह पुरिसे उक्कं वा चलिअं वा अलायं वा मणिं वा पईवं वा जोइं वा मत्थए काउं समुव्वहमाणे २ गच्छिला से तं मज्झगयं । सू० ॥ १० ॥
I
अथ किं तत् आनुगामिकं अवधिज्ञानं १, आनुगामिकं अवधिज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-अंतगर्त [च] मध्यगतं च, इह अंतशब्दः पर्यंतवाची, यथा वनांते इत्यत्र, ततश्च अंते-पर्यंते गतं व्यवस्थितं अंतगतं । इहार्थत्रयव्याख्या अंते गतं - आत्मप्रदेशानां पर्यंते स्थितं अंतगतं, इयमत्र भावना-इह अवधिरुत्पद्यमानः कोऽपि स्पर्द्ध करूपतया उत्पद्यते, स्पर्द्धकं च नानावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गत प्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः तथा च आह-जिन भद्रगणिक्षमा
अवचूरिसमलंकृतम्
॥ ४९ ॥