Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ॥१७३॥
अथ किं तदंगप्रविष्टं ? सूरिराह- अंगप्रविष्टं द्वादशविधं प्रज्ञप्तं तद्यथा- 'आचारः सूत्रकृत' मित्यादि, अथ किं तदाचार इति ? अथवा कोऽयं आचारः ? आचार्य आह- आचरणं आचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानादि आसेवनविधिः इत्यर्थः । तत्प्रतिपादको ग्रंथोऽपि आचार एव उच्यते । अनेन वाऽऽचारेण करणभूतेन अथवा आचारे आधारभूते 'णं' इति वाक्यालंकारे श्रमणानां प्रानिरूपितशब्दानां निर्ग्रथानां बाह्याभ्यंतरग्रंथरहितानां, आह-श्रमणा निग्रंथा एव भवति तत् किमर्थं निर्ग्रथानां इति विशेषणं उच्यते, शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यते । तदुक्तं- 'निम्गंथ सक ताबस गेरुय आजीव पंचहा समणा' इति । तेषां आचारादि आख्यायते, तत्र आचारो ज्ञानाचारादि अनेकभेदभिन्नो गोचरो - भिक्षा ग्रहण विधिलक्षणः विनयो- ज्ञानादिविनयः, वैनयिकं विनयफलं कर्म्मक्षयादिशिक्षा ग्रहणशिक्षा आसेवन शिक्षा वा विनेयशिक्षा इति चूर्णिकृत् । तत्र विनेयाः- शिष्याः । तथा भाषा सत्या असत्या मृषा च, अभाषा - मृषा सत्यामृषा च । चरणं-त्रतादि, करणं- पिंडविशुद्ध्यादि, उक्त च-“वयसमणधम्मसंजमवेयावच्चं च भगुत्तीओ । नाणाइतियं तव कोहनिम्गाई चरणमेयं ॥ १ ॥ पिंडविसोहीस मिईभावणपडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चैव करणं तु ॥ २ ॥" यात्रा - संयमयात्रा तदर्थ एव परिमिताहारग्रहणं वृत्ति:विविधैः अभिग्रहविशेषैः वर्त्तनं, 'आचारथ गोचरथ' इत्यादिः द्वन्द्वः, ता आचारगोचरविनय वैनयि कशिष्याभाषा भाषाचरणकरणयात्रामात्रावृत्तयः आख्यायंते । इदं यत्र क्वचित् अन्यतरोपादानेन अन्यतरगतार्थाभिधानं तत् सर्वं तत् प्राधान्यख्यापनार्थ अवसेयं । स आचारः 'समासतः' संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा - 'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः, "काले विणए बहुमाणे, उवहाणे तह य निह्नवणे | वंजण अत्थतदुभए अद्वविहो नाणमायारो ॥ १ ॥” दर्शनाचारः, “निस्संकिय निकंखिय निव्त्रितिगिच्छामूढदिट्ठीय ।
अवचूरिसमलंकृतम्
॥१७३॥

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240