Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
२०६॥
व्युत्तरा, चतुर्थी व्यादिका द्वयादिविषमोत्तरा, आह च-"सितगइसबहिं चित्तंतरगंडिया तओ चउरो । एगा एगुत्तरिया एगाइ विउत्तरा विया ॥१॥ एगाइ तिउत्तराए गाइ विसमुत्तरा चउत्थी उ ।" प्रथमा भाव्यते प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वाथें ततः पञ्च सिद्धौ ततः षट् सर्वार्थे एवमेकोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसंख्येया भवन्ति, उक्तं च-"पढमाए सिद्धेको दोन्नि उ सचट्ठसिद्धंमि ॥ २॥ ततो तिनि नरिंद सिद्धा चत्तारि | होति सबढे । इय जाव असंखेजा सिक्गइसव्वट्ठसिद्धेहिं ।। ३ ।।" स्थापना
CALLSCREENA
| २ ||६| संप्रति द्वितीया भाव्यते, ततः ऊर्द्धमेकः सिद्धौ त्रयः सर्वार्थे ततो नर सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पश्चदश सर्वार्थे एवं झुत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयत्राप्यसंख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धेको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोणि वि ॥१॥" स्थापना
२०६॥
|३ ७ | ११ | १५ १९ २३ | २७ सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धौ षोडश सवोर्थे, एवं व्युत्तरया वृझ्या शिवगतौ सर्वार्थे च क्रमेण ताबदवसेयं यावदुभयत्राप्यसङ्खयेया गता भवन्ति, उक्तं च-“एग चउ सत्त

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240