Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
॥२१२॥
ALSOGRESORRECAME
नामए पंचत्थिकाए न कयाइ नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुवि च भवइ अ भविस्सइ अवचूरिअ धुवे नियए सासए अक्खए अव्वए अवट्टिए निचे एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी
द समलंकृत न कयाइ नत्थिन कयाइ न भविस्सइ भुवि च भवइ अभविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निचे से समासओ चउविहं पन्नत्तं तं जहा-दवओ। खित्तओ । कालओ। भावओ। तत्थ दवओणं सुअनाणी उवउत्ते सब्ब दव्वाइं जाणइ पासइ । खित्तओणं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ । कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ । भावओ णं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ।
इत्येतस्मिन् द्वादशांगे गणिपिटके एतत् पूर्ववत् एव व्याख्येयं, अनंता भावा-जीवादयः पदार्थाः प्रज्ञप्ता इति योगः। तथा अनंता अभावा:-सर्वभावानां पररूपेणाऽसत्रात् त एव अनंता अभावा द्रष्टव्याः, तथा हि-वपरसत्ताभावाभावात्मकं वस्तुतत्वं, तथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसंगात् , अत्र बहु बक्तव्यं तत्तु नोच्यते ग्रन्थगौरवमयादिति, तथाऽनन्ता 'हेतवो' हिनोति गमयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथा हि वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्ट-18|| वस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्ताः, तथा अनन्तानि कारणानि घटपटादीनां ॥२१२॥ निर्वतकानि मृत्पिण्डतन्वादीनि, अनन्तान्यकारणानि सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात, तथा जीवा:-प्राणिनः, अजीवा:-परमाणुव्यणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा अपगतकर्ममल
R
ROCK

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240