Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अवचरि
नन्दिसूत्रम् ॥२०१॥
MARACK
तदेवं नयाभिप्रायेण परस्परं सूत्राणां संबंधासंबन्धावधिकृत्य मेदो दर्शितः, संप्रति अन्यथा नयविभाग अधिकृत्य भेदं दर्शयति । इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकसूत्रनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात खार्थे का प्रत्ययः, ततोऽयमर्थः-त्रितयिकानि-त्रिनयोपेतानि, किमुक्तं भवति । त्रैराशिकमतं अवलम्ब्य द्रव्यास्तिकादिनयत्रिकेण चिंत्यंते इति । तथा इत्येतानि सूत्राणि द्वाविंशतिसूत्राणि स्वसमयसूत्रपरिपाट्या-खसमयवक्तव्यता अधिकृत्य सूत्रपरिपाटयां विवक्षितायां चतुर्नयकानि-संग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि, संग्रहादिनयचतुष्टयेन चिंत्यंते इत्यर्थः, एवमेव-उक्तनैवप्रकारेण 'पुव्वावरेणं' ति पूर्वाणि च अपराणि च पूर्वापरं समाहारप्रधानो द्वंद्वः, पूर्वापरसमुदाय इत्यर्थः । ततः एतदुक्तं भवतिनयविभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्टाशीतिः सूत्राणि भवति, चतसृणां द्वाविंशतीनां अष्टाशीतिमानत्वात् , इत्याख्यातं तीर्थकरगणधरैः, तानि एतानि सूत्राणि । अथ किं तत् पूर्वगतं ?, इह तीर्थकरः तीर्थप्रवर्तनकाले गणधरकान् सकलश्रुतार्थावगाहनसमर्थान् अधिकृत्य पूर्व पूर्वगतं सूत्रार्थ भाषते । ततस्तानि पूर्वाणि उच्यते, गणधराः पुनः सूत्ररचनां विदधत आचारादिक्रमेण विदधति स्थापयति वा, अन्ये तु व्याचक्षते-पूर्व पूर्वगतस्त्रार्थ अर्हद्भापते, गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयंति पश्चादाचारादिकं, अत्र चोदक आह-ननु इदं पूर्वापरविरुद्धं यसादादौ नियुक्तौ उक्तं-'सब्बेसि आयारो पढमो' इत्यादि, ततः स्थापना अधिकृत्य उक्तं, अक्षररचना अधिकृत्य पुनः पूर्व पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह
पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-'उत्पादपूर्व' इत्यादि तत्र उत्पादप्रतिपादकं पूर्व उत्पादपूर्व, तथाहि तत्र सर्वपर्यायाणां सर्वद्रव्याणां च उत्पादं अधिकृत्य प्ररूपणा क्रियते । तस्य पदपरिमाणं एका पदकोटी । द्वितीयं अग्रायणीयं, अग्र-परिमाणं तस्य |
॥२०॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240