Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| अवचूरिसमलंकृतम्
नन्दिसूत्रम् कथाः, अथवा धर्मादनपेताः धाः धाश्च ताः कथाश्च धर्म्यकथाः, तत्र प्रथम श्रुतस्कंधे यानि एकोनविंशतिः ज्ञाता अध्ययनानि
तेषु आदिमानि दश ज्ञातानि ज्ञातानि एव न तेषु आक्षा(ख्या?)यिकादिसंभवः, शेषाणि पुनः यानि नव ज्ञातानि तेषु एकैकस्मिन् ॥१८७॥
चत्वारिंशानि पंच पंचाख्यायिकाशतानि ५४० भवंति। एकैकस्यां च पंच आख्यायिकायां पंच पंच उपाख्यायिकाशतानि २४३०००० है। एकैकस्यां च उपाख्यायिकायां पंच पंच आख्यायिकोपाख्यायिकाशतानि सर्वसंख्या १२१५०००००० एकविंशं कोटिशतं लक्षाः
पंचाशत् , ततः एवं कृते सति प्रस्तुतसूत्रस्य अवतारः, द्वितीये श्रुतस्कंधे दशधर्मकथानां वर्गाः, वर्गः समूहः, दश धर्मकथासमुदाया इत्यर्थः। तत एव च दशाध्ययनानि, एकैकस्यां धर्मकथायां-कथासमूहरूपायां अध्ययनप्रमाणायां पंच पंच आख्यायिकाशतानि, एकैकस्यां च आख्यायिकायां पंच पंच उपाख्यायिकाशतानि एकैकस्यां उपाख्यायिकायां पंच पंच आख्यायिक उपाख्यायिकाशतानि सर्वसंख्यया पंचविंशं कोटिशतं, इह नव ज्ञाताध्ययनसंबद्धाख्यायिकादि सदृशा या आख्यायिकादयः पंचशत-लक्षाधिक-एकविंशकोटिशतप्रमाणास्ताः अस्मात् पंचविंशकोटिशतप्रमाणात राशेः शोध्यते। ततः शेषा अपि अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्यो भवति । तथा चाह- 'एवमेव' उक्तप्रकारेण एव गुणेन शोधने च कृते ‘स पूर्वापरेण' पूर्वश्रुतस्कंधापरथुतस्कंधकथाः समुदिता अपुनरुक्ता 'अबुट्टाओ'त्ति अर्द्धचतुर्थाः कथानककोथ्यो भवंति इति आख्यातं तीर्थकरगणधरैः, तथा 'नायाधम्म कहाणं परित्ता 'वायणा' इत्यादि सर्व प्राग्वत् भावनीयं यावत् निगमनं ।
नवरं संख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पंचलक्षाः षट सप्ततिः सहस्राः, पदं अपि च अत्र औपसर्गिक नेपातिकं नामिक आख्यातिकं मिश्रं च वेदितव्यं । अथवा इह पदं सूत्रालापकरूपं उपगृह्यते, ततः तथारूपपदापेक्षया संख्येयानि दीपदसहस्राणि भवंति । न लक्षाः, एकमुत्तरत्रापि भावनीयं ।।
ANGRECENSESEARNARIES
॥१८७॥

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240