Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
॥१७॥
************
भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो बचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धति-II अवचूरिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते: समलंकृतम् प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतां अपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु बर्द्धमानस्वामिनः चतुर्दश श्रमणसहस्राणि, ततः प्रकीर्णकानि अपि भगवतः चतुर्दशसहस्राणि, अत्र द्वे मते-एके सूरयः प्रज्ञापयंति-इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणान् अधिकृत्य वेदितव्यं । इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तसिनृपभादिकाले आसीरन् । अपरे पुनः एवं प्रज्ञापयंति-ऋषभादितीर्थकृता जीवतां इदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं । प्रवाहतः पुनः एकैकस्मिन् तीर्थे भृयांसः श्रमणा वेदितव्याः। तत्र ये प्रधानसूत्रविरचनशक्तिसमन्वितसुप्रसिद्धतत् ग्रंथा अतत्कालिका अपि तीर्थे वर्तमानास्तेऽधिकृता द्रष्टव्याः । एतदेव मातरं उपदर्शयन्नाह-'अथवा' इति प्रकारांतरोपदर्शने यस्य ऋषभादेः तीर्थकृतो यावंतः शिष्याः तीर्थे औत्पत्तिक्या बैनयिस्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः-समन्विता आसीरन् , तस्य-ऋषभादेः तावति प्रकीर्णकसहस्राणि अभवन् , प्रत्येकबुद्धा अपि तावंत एव, अत्र एके व्याचक्षते
तः तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणां अपरिमाणत्वात् , केवलं इह प्रत्येकबुद्धरचितानि |8|॥१७१।। एवं प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबद्धपरिमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकवुद्धानां शिष्यभावो विरुध्यते, 16 तदेतदसमीचीनं यतः प्रव्राजकाचार्य एवं अधिकृत्य शिष्यभावो निषिध्यते । ननु तीर्थकरोपदिष्टशासनप्रतिपनत्वेनापि ततो न कश्चित्
***

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240