________________
नन्दिसूत्रम्
| अवरित
समलंकृतम
%
%
% A
अथ किं तत् प्रतिपातिअवधिज्ञानं ?, से किं तं पडिवाह ओहिनाणं ? पडिबाइ ओहिनाणं जहन्नेणं अंगुलस्स असंखेजयभागं वा । संखिज्जभागं वा । बालग्गं वा । बालग्गपुहुत्तं वा लिक्खं वा लिख्खपुहुत्तं वा जूअं वा जूअपुहुत्तं वा जवं वा जवपुहुत्तं वा । अंगुलं वा अंगुलपुहत्तं वा । पायं वा पायपुहत्तं वा । विहत्थि वा विहत्थिपुहत्तं वा । रयणिं वा रयणिपुहुत्तं वा । कुच्छि वा कुच्छिपुहत्तं वा। धणुं वा धणुपुहत्तं वा । गाउंवा गाउपुहत्तं वा । जोअणं वाजोअणपुहुत्तं वा । जोअणसयं वा जोअणसयपुहत्तं वा, जोअणसहस्सं वा जोअणसहसपुहुत्तं वा । जोअणलक्खं वा जोअणलख्खपुहत्तं वा । जोअणकोडिं वा जोअणकोडिपुहुत्तं वा । जोअणकोडाकोडिं वा जोअणकोडाकोडिपुहुत्तं वा । जोअणसंखिजं वा जोअणसंखिजपुहत्तं वा । जोअणअसंखेनं वा जोअण.
असंखजपुहुत्तं वा । उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा । सेत्तं पडिवाइओहिनाणं। । सरिराह-प्रतिपाति अवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्र वा] संख्येयभागमात्रं
वा बालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्रअष्टप्रमाणां लिक्षापृथक्त्वं वा । युकां वा-लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा । एवं यावत् उत्कर्षेण सर्वप्रचुरतया लोकं दृष्ट्वा' उपलभ्य 'प्रतिपतेत् । प्रदीप इब नाशं उपयायात् । तस्य तथाविधक्षयोपशमजन्यत्वात । तदेतत् प्रतिपातिअवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा धनुश्चतुर्हस्तप्रमाण, पृथक्त्वं सर्वत्रापि द्विप्रभृति आ नवम्य इति सैद्धांतिक्या परिभाषया द्रष्टव्यं ।
E
॥ १४॥
%
E