Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
॥१६४॥
शेषाणां ततस्तत् कृतं सूत्रं मूलभूतः इति अंगप्रविष्ट उच्यते । यत्पुनः शेषैः श्रुतस्यविरैः तदेकदेशं उपजीव्य विरचितं तदनंगप्रविष्टं । अथवा यत्सर्वदा एव नियतं आचारादिकं श्रुतं तदंगप्रविष्टं, तथा हि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थ क्रमं चाधिकृत्य एवमेव व्यवस्थितं ततस्तदंगप्रविष्टं उच्यते । अंगप्रविष्टं अंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तत् चानियतं अतस्तदनंगप्रविष्टं उच्यते । तत्राल्पवक्तव्यत्वात् प्रथमं अंगबाह्यं अधिकृत्य प्रश्नपत्रमाह
से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पन्नत्तं तं जहा आवस्सयं च आवस्सयवइरित्तं च । से किं तं आवस्सयं ? आवस्सयं छविहं पन्नत्तं तं जहा - सामाइअं चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं । सेत्तं आवस्सयं । से किं तं आवरस्यवइरित्तं ? आवरस्यवइरित्तं दुबिह पन्नत्तं तं जहा फालियं च उक्कालियं च । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पन्नत्तं तं जहा - दसवेआलियं, कपिओकप्पियं, चुल्लकप्पसूर्य, महाकपेसुर्य, उववाहयं, रायपसेणियं, जीवार्मिंगमो, पन्नवर्ग, महापन्नवणे, पमायमायं, नंदी, अणुओगदौराई, दविदत्थओ तंदुलवेलियं, चंदाविज्ज्ञेयं, सूरपन्नत्ती, पोरिसि मंडल मंडलपवेसो, विज्जाचरणविणिच्छेओ, गणिविज्जा, ज्झाणविनैत्ती, मरणविभत्ती, आयविसोही, वियरार्गेसुर्य, संलेहणासुर्य, विहीरकप्पो, चरणविही, आउरपञ्चकखाणं, महापचखाणं एवमाइ सेत्तं उकालियं से किं तं कालियं । कालियं अणेगविहं पन्नत्तं तं जहा- उत्तरशेयणाई, दसाओ, कंप्पो, वहारो, निसीहं, महानिसीहं, इसी भासिआई जंबूदीवपन्नत्ती चंदपन्नत्ती, दीव सागरंपन्नत्ती,
अवचूरिसमलंकृता
| ॥१६४॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240