Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ॥१६१॥
कालस्तत्र च सदा एव अवस्थितं सम्यक् श्रुतं इति अनादिअपर्यवसितं तथा भावतो 'में' इति वाक्यालंकारे, 'य' इति अनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः - पदार्थाः । 'आधविअंति'त्ति प्राकृतत्वात् आख्यायंते, सामान्यरूपतया विशेषरूपतया वा कथ्यते इत्यर्थः । प्रज्ञाप्यंते नामादिभेदप्रदर्शनेन आख्यायंते, तेषां नामादयो मेदाः प्रदश्यते इत्यर्थः । प्ररूप्यते नामादिभेदस्वरूपकथनेन प्रख्यायंते नामादीनां भेदानां स्वरूपं आख्यायते इति भावार्थ:, तथा दर्श्यते उपमानमात्रोपदर्शनेन प्रकटीक्रियते । यथा गौः इव गवय इत्यादि, तथा निदश्यते - हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते । उपदर्श्यते - उपनयनिगमनाभ्यां निःशंकं शिष्यबुद्धौ स्थाप्यते । अथवा उपदर्श्यते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यंते, तान् भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति, तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेषं प्रयत्नविशेषं आसन विशेष अंगविन्यासादिकं च प्रतीत्य सादिसपर्यवसितं उपयोगादेः प्रतिकालमन्यथाभवनात् । क्षायोपशमिकं भावं पुनः प्रतीत्य अनादि अपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्य अनादि-अपर्यवसितत्वात् । अथवा इति प्रकारांतरोपदर्शने भवसिद्धिको - भव्यः तस्य सम्यक् श्रुतं सादिपर्यवसितं सम्यक्त्वलामे प्रथमतया भावात् । भूतो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, अभवसिद्धिकोऽभव्यः तस्य श्रुतं मिथ्याश्रुतं अनादि अपर्यवसितं तस्य स एव सम्यक्त्वादिगुणहीनत्वात्, सर्व च तदाकाशं च सर्वाकाशं, लोकालोकाकाशं इत्यर्थः, तस्य प्रदेशाः - निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषां अयं परिमाणं सर्वाकाशप्रदेशानं तत्सर्वाकाशप्रदेशैः अनंतगुणितं अनंतशो गुणितं एकैकस्मिन् आकाशप्रदेशेऽनंतागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते - इयमत्र भावना सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेशपर्यायाणां अग्रं भवति, एकैकस्मिन् आकाशप्रदेशे
अवचूरिसमलंकृतम्
॥ १६२॥

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240