Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
L
समलंकृतम्
॥१६४॥
COSACCHARO*
शेषाणां, ततस्तत् कृतं सूत्रं मूलभूतः इति अंगप्रविष्ट उच्यते । यत्पुनः शेषैः श्रुतस्थविरैः तदेकदेशं उपजीव्य विरचितं तदनंगप्रविष्टं । दू अथवा यत्सर्वदा एव नियतं आचारादिकं श्रुतं तदंगप्रविष्टं, तथा हि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थ क्रम चाधिकृत्य
एवमेव व्यवस्थितं ततस्तदंगप्रविष्टं उच्यते । अंगप्रविष्टं अंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तत् चानियतं अतस्तदनंगप्रविष्टं उच्यते । तत्राल्पवक्तव्यत्वात् प्रथमं अंगबाह्यं अधिकृत्य प्रश्नपूत्रमाह
से किं तं अंगबाहिरं? अंगबाहिरं दुविहं पन्नत्तं, तं जहा-आवस्सयं च आवस्सयवहरि च। से किं तं आवस्सयं? आवस्सयं छविहं पन्नतं, तं जहा-सामाइ, चउवीसत्थओ, वंदणयं, पडिकमणं, काउस्सग्गो, पञ्चक्खाणं । सेत्तं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पन्नत्तं, तं जहा-कालियं च उक्कालियं च । से कितं उक्कालियं? उकालियं अणेगविहं पन्नत्तं, तं | जहा-दसवेआलियं, कप्पिआकप्पियं, चुल्लकप्पसंयं, महाकप्पसुयं, उवाइय, रायपसेणियं, जीवार्मिंगमो, पन्नवणा, महापन्नवा, पमायप्पैमायं, नंदी, अणुओगदौराई, दविंदत्यओ तंदुलवेआलियं, चंदाविज्झयं, सूरपैन्नत्ती, पोरिसिमंडैलं मंडेलपवेसो, विज्वाचरणविणिच्छेओ, गणिविजा, ज्झाणविभत्ती, मरणविभत्ती, आयविसोही, वियरागसुयं, सलेहणासुयं, विहारकप्पो, चरणविही, आउरपचखाणं, महापचखाणं एचमाइ सेत्तं उकालियं से किं तं कालियं । कालियं अणेगविहं पन्नत्तं तं जहा-उत्तरज्झयणाई, | दसाओ, कैप्पो, ववहारो, निसीहं, महानिसीहं, इसीभासिआई जंबूदीवपन्नत्ती चंदपन्नत्ती, दीवसागरपन्नत्ती, |
॥
Jain Education
ona
For Private Personel Use Only
JAjainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294