Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ॥१९॥
अवचूरिसमलंकृतम्
औपपातिकाः अनुत्तराश्च ते औपपातिकाश्च अनुत्तरौपपातिकाः, विजयादि अनुत्तरविमानवासिनः इत्यर्थः । तत् वक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशाः । तथा चाह सूरिः-'अणुत्तरोववाइयदसासु णं' इत्यादि पाठसिद्धं यावत् निगमनं, नवरं अध्ययनसमूहो वर्गः, | वर्गे वर्गे च दश दश अध्ययनानि, वर्गश्च युगपदेव उद्दिश्यते इति त्रय एव उद्देशनकालाः त्रय एव समुद्देशनकालाः, संख्येयानि च पदसहस्राणि-सहस्राष्टाधिकषट्चत्वारिंशत् लक्षाः प्रमाणानि वेदितव्यानि ॥
से किं तं पण्हावागरणाइं? पण्हावागरणेसु णं अटुत्तरपसिणसयं अट्ठत्तरं अपसिणसयं अठुत्तरं पसिणापसिणसयं, तंजहा-अंगुट्ठपसिणाई बाहुपसिणाई अदागपसिणाई अन्नेवि विचित्ता विजाइसया नागसुवन्नेहिं सद्धिं दिवा संवाया आघविजंति पण्हावागरणाणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिजाओ संगहणीओ संखिजाओ पडिवत्तीओ, से णं अंगठ्ठयाए दसमे अंगे एगे सुअक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखिजा पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अणंता गमा अणंता पन्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नता भावा आपविजंति पन्नविजंति परूविजंति दंसिज्जति निदंसिजंति उवदंसिजंति से एवं आया से एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविजइ । से तं पण्हावागराणाई ॥१०॥ अथ कानि प्रश्नव्याकरणानि ?, प्रश्नः-प्रतीतः तत्-विषयं निर्वचनं-व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु
॥१९१॥
Jain Educatio
n
al
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294