Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 267
________________ श्रीनन्दि सूत्रम्। ॥२२॥ टीकान्तर्गतउद्धरणानि । पृष्ठम् उद्धरणम् । ४४ इदु परमैश्वर्ये , 'उदितो नुमिति नुम् ४६ 'पुंनाम्नी'ति घप्रत्ययः प्रत्ययः शपथे ज्ञाने ४८ अणुगामिओऽणुगच्छइ० ,, 'कुत्सिताल्पाज्ञाते' (सि.हे. ७-३-३३). , हीयमाणं पुव्वावत्थाओ० ५० फड्डा य असंखेज्जा ५१ 'अतः सौ पुंसि' ५५ नाम नाम्नकार्ये समासो बहुलं (सि.हे.३-१-१८) ५६ मच्छो महल्लकाओ० ५६ सण्हयरा सण्हयरो ५६ पढमबीएऽतिसण्हो जायइ थूलो० उद्धरणम् । ५६ तेयाभासादव्याणमंतरा० ५६ दव्वाई अंगुलासंखेज्जातीतभागविसयाई० ५८ एक्केकागासपएस० ५८ सामत्थमेत्तमुत्तं दद्वव्वं० ५८ वड्ढंतो पुण बाहि ५८ परमोहिनाणठिओ० ५९ तत्थेव य जे दव्वा० ६० संखेज्जंगुलभागे आवलियाए. ६० आवलियं मुणमाणो. ६७ एगं दव्वं पेच्छं. ६८ दो पज्जवे दुगुणिए. ७३ जहा णालिकेर ७६ 'द्वयोः प्रकृष्टे तरपू'. ॥१२॥ For Private 8 Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294