SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीनन्दि सूत्रम्। ॥२२॥ टीकान्तर्गतउद्धरणानि । पृष्ठम् उद्धरणम् । ४४ इदु परमैश्वर्ये , 'उदितो नुमिति नुम् ४६ 'पुंनाम्नी'ति घप्रत्ययः प्रत्ययः शपथे ज्ञाने ४८ अणुगामिओऽणुगच्छइ० ,, 'कुत्सिताल्पाज्ञाते' (सि.हे. ७-३-३३). , हीयमाणं पुव्वावत्थाओ० ५० फड्डा य असंखेज्जा ५१ 'अतः सौ पुंसि' ५५ नाम नाम्नकार्ये समासो बहुलं (सि.हे.३-१-१८) ५६ मच्छो महल्लकाओ० ५६ सण्हयरा सण्हयरो ५६ पढमबीएऽतिसण्हो जायइ थूलो० उद्धरणम् । ५६ तेयाभासादव्याणमंतरा० ५६ दव्वाई अंगुलासंखेज्जातीतभागविसयाई० ५८ एक्केकागासपएस० ५८ सामत्थमेत्तमुत्तं दद्वव्वं० ५८ वड्ढंतो पुण बाहि ५८ परमोहिनाणठिओ० ५९ तत्थेव य जे दव्वा० ६० संखेज्जंगुलभागे आवलियाए. ६० आवलियं मुणमाणो. ६७ एगं दव्वं पेच्छं. ६८ दो पज्जवे दुगुणिए. ७३ जहा णालिकेर ७६ 'द्वयोः प्रकृष्टे तरपू'. ॥१२॥ For Private 8 Personal Use Only www.jainelibrary.org Jain Education International
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy