Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 247
________________ नन्दिसूत्रम् ॥२०१॥ न. स. १७ Jain Education तदेवं नयाभिप्रायेण परस्परं सूत्राणां संबंधासंबन्धावधिकृत्य भेदो दर्शितः, संप्रति अन्यथा नयविभागं अधिकृत्य भेदं दर्शयति । इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाठ्यां त्रैराशिकसूत्रनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात् स्वार्थे कः प्रत्ययः, ततोऽयमर्थः - त्रितयिकानि - त्रिनयोपेतानि, किमुक्तं भवति ? । त्रैराशिकमतं अवलम्ब्य द्रव्यास्तिका दिनयत्रिकेण चित्यंते इति । तथा इत्येतानि सूत्राणि द्वाविंशतिसूत्राणि स्वसमयसूत्र परिपाठ्यां - स्वसमयवक्तव्यतां अधिकृत्य सूत्रपरिपाठ्यां विवक्षितायां चतुर्नयकानि - संग्रहव्यवहारऋजुमूत्रशब्दरूपनयचतुष्टयोपेतानि संग्रहादिनयचतुष्टयेन चिंत्यंते इत्यर्थः एवमेव-उक्तेनैवप्रकारेण 'पुव्वावरेणं' ति पूर्वाणि च अपराणि च पूर्वापरं समाहारप्रधानो द्वंद्व, पूर्वापरसमुदाय इत्यर्थः । ततः एतदुक्तं भवतिनय विभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्टाशीतिः सूत्राणि भवति, चतसृणां द्वाविंशतीनां अष्टाशीतिमानत्वात्, इत्याख्यातं तीर्थकर गणधरैः, तानि एतानि सूत्राणि । अथ किं तत् पूर्वगतं ?, इह तीर्थकरः तीर्थप्रवर्त्तन काले गणधरान् सकलश्रुतार्थावगाहनसमर्थान् अधिकृत्य पूर्वं पूर्वगतं सूत्रार्थ भाषते । ततस्तानि पूर्वाणि उच्यंते, गणधराः पुनः सूत्ररचनां विदधत आचारादिक्रमेण विदधति स्थापयंति वा, अन्ये तु व्याचक्षते - पूर्वं पूर्वगतसूत्रार्थ अर्हद्भाषते, गणधरा अपि पूर्वं पूर्वगतसूत्रं विरचयति पश्चादाचारादिकं, अत्र चोदक आह-ननु इदं पूर्वापरविरुद्धं यस्मादादौ निर्मुक्तौ उक्तं- 'सव्वेसिं आयारो पढमो' इत्यादि, ततः स्थापना अधिकृत्य उक्तं, अक्षररचनां अधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापर विरोधः, सूरिराह पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा- 'उत्पादपूर्व' इत्यादि तत्र उत्पादप्रतिपादकं पूर्व उत्पादपूर्व, तथाहि तत्र सर्व पर्यायाणां सर्वद्रव्याणां च उत्पादं अधिकृत्य प्ररूपणा क्रियते । तस्य पदपरिमाणं एका पदकोटी । द्वितीयं अग्रायणीयं, अग्रे - परिमाणं तस्य For Private & Personal Use Only अवचूरिसमलंकृतम् ॥२०१॥ jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294