________________
नन्दिसूत्रम् ॥२०१॥
न. स. १७
Jain Education
तदेवं नयाभिप्रायेण परस्परं सूत्राणां संबंधासंबन्धावधिकृत्य भेदो दर्शितः, संप्रति अन्यथा नयविभागं अधिकृत्य भेदं दर्शयति । इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाठ्यां त्रैराशिकसूत्रनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात् स्वार्थे कः प्रत्ययः, ततोऽयमर्थः - त्रितयिकानि - त्रिनयोपेतानि, किमुक्तं भवति ? । त्रैराशिकमतं अवलम्ब्य द्रव्यास्तिका दिनयत्रिकेण चित्यंते इति । तथा इत्येतानि सूत्राणि द्वाविंशतिसूत्राणि स्वसमयसूत्र परिपाठ्यां - स्वसमयवक्तव्यतां अधिकृत्य सूत्रपरिपाठ्यां विवक्षितायां चतुर्नयकानि - संग्रहव्यवहारऋजुमूत्रशब्दरूपनयचतुष्टयोपेतानि संग्रहादिनयचतुष्टयेन चिंत्यंते इत्यर्थः एवमेव-उक्तेनैवप्रकारेण 'पुव्वावरेणं' ति पूर्वाणि च अपराणि च पूर्वापरं समाहारप्रधानो द्वंद्व, पूर्वापरसमुदाय इत्यर्थः । ततः एतदुक्तं भवतिनय विभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्टाशीतिः सूत्राणि भवति, चतसृणां द्वाविंशतीनां अष्टाशीतिमानत्वात्, इत्याख्यातं तीर्थकर गणधरैः, तानि एतानि सूत्राणि । अथ किं तत् पूर्वगतं ?, इह तीर्थकरः तीर्थप्रवर्त्तन काले गणधरान् सकलश्रुतार्थावगाहनसमर्थान् अधिकृत्य पूर्वं पूर्वगतं सूत्रार्थ भाषते । ततस्तानि पूर्वाणि उच्यंते, गणधराः पुनः सूत्ररचनां विदधत आचारादिक्रमेण विदधति स्थापयंति वा, अन्ये तु व्याचक्षते - पूर्वं पूर्वगतसूत्रार्थ अर्हद्भाषते, गणधरा अपि पूर्वं पूर्वगतसूत्रं विरचयति पश्चादाचारादिकं, अत्र चोदक आह-ननु इदं पूर्वापरविरुद्धं यस्मादादौ निर्मुक्तौ उक्तं- 'सव्वेसिं आयारो पढमो' इत्यादि, ततः स्थापना अधिकृत्य उक्तं, अक्षररचनां अधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापर विरोधः, सूरिराह
पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा- 'उत्पादपूर्व' इत्यादि तत्र उत्पादप्रतिपादकं पूर्व उत्पादपूर्व, तथाहि तत्र सर्व पर्यायाणां सर्वद्रव्याणां च उत्पादं अधिकृत्य प्ररूपणा क्रियते । तस्य पदपरिमाणं एका पदकोटी । द्वितीयं अग्रायणीयं, अग्रे - परिमाणं तस्य
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥२०१॥
jainelibrary.org