SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् ॥२०२॥ अवचूरिसमलंकृतम् आयनं गमनं परिच्छेद इत्यर्थः, तस्मै हितं अग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थः, तथा हि-तत्र सर्वद्रव्याणां | पर्यायाणां सर्वजीवविशेषाणां च परिमाणं उपवर्ण्यते, तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'विरियं' ति पदैकदेशे पदसमुदायोपचारात्' वीर्यप्रवादं, 'कर्मणोऽण' इति अण् प्रत्ययः, तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि, चतुर्थ अस्ति नास्ति प्रवादं, तत्र यद् वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृंगादि तत् प्रवदति इति अस्तिनास्तिप्रवादं, अथवा सर्वे वस्तु स्वरूपेण अस्ति पररूपेण नास्ति इति प्रवदति इति अस्ति नास्ति प्रवादं, तस्य पदपरिमाणं पष्टिः पदशतसहस्राणि । पंचमं ज्ञान| प्रवाई, ज्ञान-मतिज्ञानादिभेदभिन्न पंचप्रकारं तत् प्रपंचं वदति इति ज्ञानप्रवाद, तस्य पदपरिमाणं एका पदकोटी पदेन एकेन न्यूना । षष्टं सत्यप्रवाद, सत्यं-संयमो सत्यवचनं वा तत् सत्यं संयम वचनं वा प्रकण सप्रपंचं वदति इति सत्यप्रवाद, तस्य पदपरिमाणं एका पदकोटी पइभिः पदैः अभ्यधिका । सप्तमं पूर्व आत्मा प्रवाद, आत्मानं-जीवं अनेकधा नयमतभेदेन यत् प्रवदति तत् आत्मप्रवाद, तस्य पदपरिमाणं ट्विंशतिः पदकोटयः । अष्टमं कर्मप्रवाद, कर्म-ज्ञानावरणीयादिकं अष्टप्रकारं तत् प्रकर्षण-प्रकृतिस्थिति-अनुभागप्रदेशादिभिः भेदैः सप्रपंचं वदति इति कर्मप्रवाद, तस्य पदपरिमाणं एका पदकोटी अशीतिश्च पदसहस्राणि । नवम 'पञ्चकखाणं' ति अत्रापि पदैकदेशे पदसमुदायोपचारात्' प्रत्याख्यानप्रवादं इति द्रष्टव्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत् प्रत्याख्यानप्रवादं, तस्य पदपरिमाणं चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवादं, विद्या-अनेक अतिशयसंपन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षेण वदति इति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । एकादशं अवंध्यं, वंध्यं नाम निष्फलं न लघुतरं चुल्लकं वस्तु, तानि च आदिमेषु एव चतुर्पु, न शेषेषु, तथा चाह-'आइल्लाणं चउण्हं सेसाणं चुल्लिया णत्थि । तदेतत्पूर्वगतं । ॥२०२॥ in Education International For Private Personel Use Only www.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy