Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 254
________________ नन्दिसूत्रम् ॥२०८|| सिद्धौ अष्टौ द्वादश सर्वार्थे ततः षोडश सिद्धौ सर्वार्थे विंशतिः ततः पंचविंशतिसिद्धौ नत्र सर्वार्थे ततः एकादश सिद्धौ पंचदश सर्वार्थे ततः सप्तदश सिद्धौ एकत्रिंशत्सवर्थे तत एकोनत्रिंशत् सिद्धौ अष्टाविंशतिः सर्वार्थे ततः सिद्वौ चतुर्द्दश पइविंशतिः सर्वार्थे ततः पंचाशत् सिद्धौ त्रिसप्ततिः सर्वार्थ ततोऽशीतिसिद्धौ चत्वारः सर्वार्थे ततः पंच सिद्धौ नवतिः सर्वार्थे ततः चतुःसप्ततिः मुक्तौ पंचषष्टिः सर्वार्थ ततः सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे ततः एकोनपंचाशत् मुक्तौ त्रिउत्तरशतं सर्वार्थे ततः एकोनत्रिंशत् सिद्धौ । उक्तं च" सिवगसबहिं दो दो ठाणा विसमुत्तरा नेया । जाव अउणतीसहाणे गुणतीसं पुण छब्बीसाए ॥ १ ॥ " अत्र ' जाव' इत्यादि यावत् एकोनत्रिंशत्तमे स्थाने त्रिकरूपे षडविंशतौ प्रक्षिप्तायां एकोनत्रिंशत् भवति, स्थापना चेयं १६ २५ | ११ | १७ १२ । २० ९ १५३२ Jain Education anal २२ २४ ५० ८०।५ ७४७२४२ / २९ २८ | २६ | ७३ ४९० ६५ | २७ । १०३ ।। एवं व्यादिविषमोत्तरा गंडिकाः असंख्येयाः, तावत् वक्तव्या यावत् अजितस्वामिपिता जितशत्रुः समुत्पन्नः, नवरं पाश्चात्या यां itsarai यत् अयं अंकस्थानं तत् उत्तरस्यां उत्तरस्यां आदिमं द्रष्टव्यं । तथा प्रथमायां गंडिकायां आदिमं अं स्थानं सिद्धौ द्विती यस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थ्यां सर्वार्थे, एवं असंख्येयासु अपि गंडिकासु आदिमानि अंकस्थानानि क्रमेण एकांतरितानि शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते । तत्र प्रथमायां गंडिकायां अंत्थं अंकस्थानं एकोनत्रिंशत् वारान् सा एकोनत्रिंशत्ऊर्द्धाधः क्रमेण स्थाप्यते । तत्र प्रथमे अंके नास्ति प्रक्षेपः, द्वितीयादिषु च अंकेषु 'दुगपणनवर्गतेरस' इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यते । तेषु च प्रक्षिप्तेषु च सत्सु यत् यत् क्रमेण भवति तावंतः २ क्रमेण सिद्धौ सर्वार्थ सिद्धौ सर्वाय इत्येवं वेदि - For Private & Personal Use Only अवचूरिसमलंकृतस् ॥२०८॥ ainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294