Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ॥२१५॥
Jain Education
तत् आरतस्तु ये श्रुतज्ञानिनः ते सर्वद्रव्यादिपरिज्ञाने भजनीयाः । केचित् सर्वद्रव्यादि जानंति केचित् न इति भावः, इत्थंभूता च भजनां मतिवैचित्र्यात् वेदितव्याः । सम्प्रति संग्रहगाथामाह
अक्खर सन्नी सम्मं । साइअ खलु सपज्जवसिअं च । गमिअं अंगपविङ्कं । सत्तवि एए सपडिवक्खा ॥ १ ॥ आगम सत्थग्गणं । जं बुद्धिगुणेंहिं अट्ठहिं दिनं । बिंति सुअनाण लंभं । तं पुव्व विसारया धीरा ॥ २ ॥ सुस्सूसई पडिपुच्छई । परोई गिण्हइ ईहएयाऽवि । तत्तो अपोहए वा । धारेई करेइ वा सम्मं ॥ ३ ॥ मूअं हुंकारं वा बाढक्कार पडिपुच्छविमंसा । तत्तो पसंग पारायणं च परिनिट्ठ सत्तमाए ॥ ४ ॥
सुत्तत्थो खलु पढमो बीओ निज्जुत्ति मीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥ ५ ॥
सेत्तं अंगपविहं । सेत्तं सुअनाणं । सेत्तं परोक्खनाणं । सेत्तं नंदी सम्मत्ता ।
॥ इति श्री नंदी सूत्रमूलपाठः ॥
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥२१५॥
Jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294