________________
नन्दिसूत्रम् ॥२१५॥
Jain Education
तत् आरतस्तु ये श्रुतज्ञानिनः ते सर्वद्रव्यादिपरिज्ञाने भजनीयाः । केचित् सर्वद्रव्यादि जानंति केचित् न इति भावः, इत्थंभूता च भजनां मतिवैचित्र्यात् वेदितव्याः । सम्प्रति संग्रहगाथामाह
अक्खर सन्नी सम्मं । साइअ खलु सपज्जवसिअं च । गमिअं अंगपविङ्कं । सत्तवि एए सपडिवक्खा ॥ १ ॥ आगम सत्थग्गणं । जं बुद्धिगुणेंहिं अट्ठहिं दिनं । बिंति सुअनाण लंभं । तं पुव्व विसारया धीरा ॥ २ ॥ सुस्सूसई पडिपुच्छई । परोई गिण्हइ ईहएयाऽवि । तत्तो अपोहए वा । धारेई करेइ वा सम्मं ॥ ३ ॥ मूअं हुंकारं वा बाढक्कार पडिपुच्छविमंसा । तत्तो पसंग पारायणं च परिनिट्ठ सत्तमाए ॥ ४ ॥
सुत्तत्थो खलु पढमो बीओ निज्जुत्ति मीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥ ५ ॥
सेत्तं अंगपविहं । सेत्तं सुअनाणं । सेत्तं परोक्खनाणं । सेत्तं नंदी सम्मत्ता ।
॥ इति श्री नंदी सूत्रमूलपाठः ॥
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥२१५॥
Jainelibrary.org