________________
नन्दिसूत्रम्
L
समलंकृतम्
॥१६४॥
COSACCHARO*
शेषाणां, ततस्तत् कृतं सूत्रं मूलभूतः इति अंगप्रविष्ट उच्यते । यत्पुनः शेषैः श्रुतस्थविरैः तदेकदेशं उपजीव्य विरचितं तदनंगप्रविष्टं । दू अथवा यत्सर्वदा एव नियतं आचारादिकं श्रुतं तदंगप्रविष्टं, तथा हि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थ क्रम चाधिकृत्य
एवमेव व्यवस्थितं ततस्तदंगप्रविष्टं उच्यते । अंगप्रविष्टं अंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तत् चानियतं अतस्तदनंगप्रविष्टं उच्यते । तत्राल्पवक्तव्यत्वात् प्रथमं अंगबाह्यं अधिकृत्य प्रश्नपूत्रमाह
से किं तं अंगबाहिरं? अंगबाहिरं दुविहं पन्नत्तं, तं जहा-आवस्सयं च आवस्सयवहरि च। से किं तं आवस्सयं? आवस्सयं छविहं पन्नतं, तं जहा-सामाइ, चउवीसत्थओ, वंदणयं, पडिकमणं, काउस्सग्गो, पञ्चक्खाणं । सेत्तं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पन्नत्तं, तं जहा-कालियं च उक्कालियं च । से कितं उक्कालियं? उकालियं अणेगविहं पन्नत्तं, तं | जहा-दसवेआलियं, कप्पिआकप्पियं, चुल्लकप्पसंयं, महाकप्पसुयं, उवाइय, रायपसेणियं, जीवार्मिंगमो, पन्नवणा, महापन्नवा, पमायप्पैमायं, नंदी, अणुओगदौराई, दविंदत्यओ तंदुलवेआलियं, चंदाविज्झयं, सूरपैन्नत्ती, पोरिसिमंडैलं मंडेलपवेसो, विज्वाचरणविणिच्छेओ, गणिविजा, ज्झाणविभत्ती, मरणविभत्ती, आयविसोही, वियरागसुयं, सलेहणासुयं, विहारकप्पो, चरणविही, आउरपचखाणं, महापचखाणं एचमाइ सेत्तं उकालियं से किं तं कालियं । कालियं अणेगविहं पन्नत्तं तं जहा-उत्तरज्झयणाई, | दसाओ, कैप्पो, ववहारो, निसीहं, महानिसीहं, इसीभासिआई जंबूदीवपन्नत्ती चंदपन्नत्ती, दीवसागरपन्नत्ती, |
॥
Jain Education
ona
For Private Personel Use Only
JAjainelibrary.org