________________
नन्दिसूत्रम् | खुजुिआविमाणपविभत्ती, महल्लिाविमाणपविभत्ती, अंगचुलिआ, वग्गचुलिआ, विवाहचुलिआ, अरुणो || अवचूरि
वाए, वरुणोवाए, गरुलोवाए, धरणोवाए, वेसमणोवाए लंधरोवधाए, देविंदोवधाए, उहाणसुख, समलकृतम् नागपरिआवलिआणं, कप्पिआणं, कप्पवडिसिआणं, पुफिआणं, पुप्फचूलिआणं, बण्हीयाणं, वण्हीदेसाणं आसीविसभावणाणं, दिद्विविसभावणाणं, चारणसुमिणभावणाणं, महासुमिणभावणाणं, तेअग्गिनिसगाणं, एवमाइयाई चउरासीइं पइन्नग सहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स । तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिणवराणं । चोद्दस पइन्नग सहस्साणि भगवओ बद्धमाणसामिस्स । अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए परिणामिआए चउविहं बुद्धीए उववेसा तस्स तत्तिआई पइन्नग सहस्साई पत्तेअ बुद्धावि तत्तिआ चेव । सेत्तं कालियं सेत्तं उकालियं सुयं । सेत्तं आवस्सयवइरित्तं । सेत्तं अणंगपविढे सुयं ।
अथ किं तत् अंगबाह्य ?, सरिराह-अंगवाह्यश्रुतं द्विविधं प्रज्ञप्तं, तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्तं च, अत्र अवश्य51 कर्त्तव्यक्रियानुष्ठानमित्यर्थः । अथवा गुणानां अभिविधिनावश्यं आत्मानं करोति इति आवश्यकं-अवश्यकर्त्तव्यसामायिकादिक्रिया
नुष्ठानं तत् प्रतिपादकं श्रुतं अपि आवश्यकं, चशब्दः खगतानेकदसूचकः । अथ किं तदावश्यक ?, सरिराह-आवश्यकं पइविध प्रज्ञप्तं, ॥१६५॥
तद्यथा-'सामायिक' इत्यादि निगदसिद्ध, तदेतदावश्यकं । अथ किं तदावश्यकव्यतिरिक्तं ?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं च.सू.१४ | प्रज्ञतं, तद्यथा-कालिक उत्कालिकं च, तत्र यत् दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निवृत्तं कालिकं इति |
Jain Education
For Private & Personel Use Only
jainelibrary.org