Book Title: Nandanvan Kalpataru 2008 00 SrNo 21 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः नमो नमः श्रीगुरुनेमिसूरये ॥ | सानुवन्दनं निवेद्यते विजयहेमचन्द्रसूरिणा नन्दनवनकल्पतरोविषयकः हर्षोद्गार: अनवद्यविद्याविद्योतितान्त:करणं श्रीविजयशीलचन्द्रसूरिवरं प्रति नन्दनवनकल्पतरोः विंशतितम: शासनसम्राविशेषः सम्प्राप्तः, तं दृष्ट्वा पठित्वा च परमाह्लादः सञ्जातः । अनेन विशेषाङ्केन - पूज्यतमपादपङ्केरुहेभ्य: न्यायव्याकरणादिसकलशास्त्रपारावारपारङ्गतेभ्यः सूरिचक्रचक्रवतिभ्यः शासनसम्राटपरमगुरुभगवद्भयः तेषां सूरिपदारोहणशताब्दीवर्षे सुयोग्या तथा च तेषां विरलाप्रतिमव्यक्तित्वानुरूपाऽञ्जलिः प्रदत्ताऽस्ति । विशेषाङ्केऽस्मिन्ननेकानि भक्तिभावसम्भृतानि विशदवैदुष्यपरिचायकानि प्राचीनार्वाचीनानि अत्यद्भुतानि स्तुतिस्तोत्राणि एतादृशानि समाविष्टानि सन्ति यानि भूयो भूयो वाचनाय पठनाय गानाय च चेतः समुल्लसत्येव। लेखा अपि सर्वे प्रशस्ततरा एव विद्यन्ते, तथाऽपि तेषु 'चित्रमयविजयनेमिसूरि'-शीर्षक: मुनिश्रीरत्नकीर्तिविजयलिखितः सचित्रः लेखः भृशं गौरवास्पदं प्रतिभाति, एतद्वाचनेन पूज्यपादपरमगुरुभगवतां समस्तमपि जीवनं वर्णिकारूपेण ज्ञातं भवति । विद्वत्सत्तमाचार्यश्रीविजयशीलचन्द्रसूरिविरचितगुर्जरभाषामयगुरुगुणसकीर्तनरूपाष्टप्रकारीपूजामनुसृत्य काव्यविरचनविशिष्टशक्तिसम्पन्नेन मुनिश्रीकल्याणकीर्तिविजयेन संस्कृतभाषामयं तत्समपद्यमनूदितं गुरुगुणसङ्कीर्तनं प्रभूतमाह्लादजनकं विद्यते । श्रीअमृतपटेलाभिधविद्वन्महाशयेन लिखितः 'शासनसम्राट.... एकं लघुकवनम्' नामकः लेखोऽपि सुष्ठुतरः हृदयङ्गमश्चाऽस्ति, एतद्वाचनेन वाचकस्य हृदये पूज्यपादशासनसम्राड्गुरुभगवतामुपर्यपूर्वआदरभावोऽवश्यमुत्पन्नो भविष्यत्येव । तथा च श्रीकीर्तित्रयीमुनिवरैः पृथग्रूपेण विद्वच्चेतश्चमत्कृतिजनकाः लिखिताः अपि समीचीनाः सन्ति । किन्तु बलात् चित्ताकर्षणं करोति बाल्यात्तसंयमेन शास्त्राभ्यासपरिकर्मितमतिना मुनिश्रीत्रैलोक्यमण्डनविजयेन लिखितः शासनसम्राट श्रीपरमगुरुभगवच्छिष्यप्रशिष्यसमुदायवर्तिकतिचिद्विविधशास्त्रनिष्णातानेकविशिष्टग्रन्थरचनाकारकानां तत्तत्सूरीश्वराणां गुणवर्णनात्मकः लेखः । इतिं विधाय भूयो भूयोऽनुमोदनां विरम्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 146