Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 94
________________ तस्य प्रबलात्मश्रद्धां दृष्ट्वा सङ्घनायका उत्साहवन्तो जाताः। प्रतिक्रमणमतिशोभनं जातम्। अत: प्रमुदिताः सङ्घजना सर्वेषामनुमतिं भातुश्चाशिर्ष गृहीत्वा सांवत्सरिकदिनस्य पूर्वसन्ध्यायां बालानुमोदनकामनया पारितोषिकं प्रदत्तवन्तः। तदा भाईचन्दकुमारो भाईचन्दकुमारोलखतरग्रामंप्राप्तवान्। महापुरुषोचितां निःस्पृहवृत्तिमदर्शयत्। क्षमापनादिने त्यक्तनिद्रः स वार्षिकनियमानुसारं पौषधवतं स कथितवान् - "आराधनां कारयितुमेवाहमत्रागतोऽस्मि, सा सुष्टु गृहीतवान्। ग्रामस्याऽपि पञ्चाराधकाः पौषधव्रतं गृहीतवन्तः। जाता, एतत्तु मदीयं कर्तव्यमेव, न कोऽप्यत्र विशेषः। अतस्तदर्थ देववन्दनादिसर्वविधि समाप्य सर्वे प्रतिश्रयमागतवन्तः । तत्र प्रतिफलरूपंपारितोषिकं मया कदापिन ग्रहीय्यते।" भाईचन्दकुमारो लघुप्रवचनमपि कृतवान्। प्रवचने च मातृमुखेन श्रुता अतिप्रशंसां प्राप्य द्वितीयदिने स निजगृहमागतास्तदा ग्रामीयाः गजसुकुमालमुनिकथा सुष्ठ कथितवान्। लखतरग्रामीया आराधका अस्य सर्वजना हर्षमाप्नुवन्। द्वितीयस्मिन् वर्षेऽपि स देदादराग्रामसङ्के बालस्यनिर्भीकर्ता दृष्ट्वाऽतिप्रीतवन्तः। सांवत्सरिकप्रतिक्रमणाराधनांकारितवान्। मध्याहनात् पश्चात् प्रतिक्रमणे प्रारब्धवत्। स्वजीवने बाल्यवयसि जीवनस्य प्रथमाऽऽराधनाऽपि तत्रभवद्भिस्वतन्त्राराधना प्रथमैव, तथाऽपि निर्भयो बालभाईचन्दकुमारः रतिशोभना कता. अतः कथयागि गुरुवरान् - "भो गुरुवरा:! प्रतिक्रमण नितरां स्खलनारहितमकारयत्। तस्य कण्ठं मधुरमासीत्। पटगेन्दकनामिकायां ('क्रिकेट' इति आङालभाषायाम) उच्चारशुद्धिरपि सूत्रेषु सम्मीलिता, आरोहावरोहक्रमेण प्रत्येकसूत्राणि ख्यातिप्राप्तक्रीडायां शतकाधिराजरूपेण प्रसिद्धः स्फोटकक्रीडावीरः तेन प्रोक्तानि। अक्षतसांवत्सरिकातिचारसूत्रं नैकरागादियुक्त- सचिनतेण्डलकरोऽपि स्वस्य प्रथमं शतकं निष्पत ७९ क्रीडा अरमत। मजितशान्तिस्तवनमित्यादिसूत्राणि सुन्दराणि प्रोक्तानि, यत इतस्तु आध्यात्मिकजगति साधनाऽऽराधनाशासनप्रभावनाधिराजरूपेण उपस्थितभाविकैरेवमनुभूतम्-'इदं प्रतिक्रमण कोऽपि बालोन, अपितु प्राप्तख्यातिनां भवतां राजमानकार्यशृङ्खलायाः प्रथम चरणमपि विद्वान्मुनिवर्य: कारयती'ति। पट्टगेन्द्धकशतकमिव विस्मयदै सञ्जातम्। जाने भवन्तः शतकमिव सर्वे जना हर्षाढ्याः सजाताः। भाईचन्दकुमारेण च शौर्यमदर्शयन्। साधनाऽऽराधनाक्षेत्रेऽधुना यावत् क्षुद्रबालादृशामस्माकं वर्धमानपुरसङ्घनायकानामुक्तं 'ग्रामख्यातिर्धिष्यते ध्रुवमिति वचनं कृते तु भवतां दीप्तिमज्जीवनस्य प्रारम्भिकसमयोऽपि प्रणम्योऽस्ति सुचरितंजातम्। नूनम्।" मानिर्मिणि

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215