Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
ज्ञानयज्ञोद्दीपका गुरुवराः
परमतारक-त्रिभुवनपति-तीर्थकृत्-परमात्मश्रीमदजितनाथप्रभोः स्तवने (गुणकीर्तने) 'श्रीमदानन्दघन' इत्याख्यो योगिजन: 'वस्तु विचारे रे दिव्यनयन तणो रे, विरह पड्यो निरधार 'इत्युक्त्या सम्यग्ज्ञानं दिव्यनेत्रस्योपमयाऽन्वितं कृतवान्।
सज्ज्ञानचक्षुष एतादृशा दिव्यचक्षुष: सन्ति, यैः पदार्थस्य प्राप्यते पूर्णबोधः। ऐहिकपदार्थानां तात्त्विकस्वरूपस्याऽऽत्मनश्च तात्त्विकस्वरूपस्य प्राप्यते सद्बोधः। यावदमुष्य दिव्यचक्षुषः सम्प्राप्तिर्न भवति, तावदज्ञतया सीमातीतगुणसमृद्धेरधीशोऽपि देही क्लेशं प्राप्नोति । परमपदंप्रतितस्य प्रगतिरेतच्चक्षुर्विरहे नाममात्राऽपिन भवति।
अत एव महोपकारिणां भगवतां श्रीजिनेश्वराणां शासने सज्ज्ञानप्राप्तेर्माहात्म्यं पदे पदे कथितम् । किं कारणं तस्मिन् ? इदमेव यदागच्छभिर्ज्ञान : स्वयमेव सद्बोथो वर्धते । सुबोधश्च वर्धते तदा व्यवहार-विचिन्तनेषु वैशद्यं वर्धते, तेन चाऽक्षयपदं प्रति जीव: प्रगतिवान् भवति । अनेन कारणेनैव तु प्रत्येको नूतनदीक्षित आत्माऽपि संयमग्रहणदिनादेव गुर्वाज्ञापूर्वकं ज्ञानसाधनालीनो भवति।
आयुषष्षोडशे वर्षे चारित्रं गृहीत्वा भाईचन्दकुमारात् 'पूज्यमुनिश्रीधर्मविजय' इति नामधारका ते मुनिवरा अपि स्वजीवनेऽध्ययनस्य प्राशां प्राजनयन् । वयं तेषां तद् विस्मयजनकं ज्ञानाध्वरमंशमात्रमेवाऽत्रावलोकयामः । __संयमजीवनस्य प्रारम्भतो दशवर्षाणि यावत्पूज्यगुरुवर्याः प्रतिदिनं दिवसस्य षष्टिघटिकामध्यात्, त्रिंशद्घटिका
पर्यन्तमध्ययनेष्वेकाग्रचित्ता आसन्।
नमामि नित्वं गुरुधर्मसूरिन्

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215