Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
महाय जीवनम्, भव्यो विरामः
५२
विद्वच्छिरोमणिकलिकालसर्वज्ञ श्री महेमचन्द्राचार्यकृत-त्रिषष्टिशलाकापुरुषचरित्रमध्ये शोभना श्लोकपङ्क्तिरस्ति- 'महात्मनां महद्धीनां, उत्सवा हि पदे पदे' इति । इयं पङ्क्तिः पूज्यगुरुवरजीवने नितरां सुचरितार्थाऽऽसीत् । अत एव तेषां जीवने केवला उत्सवा महोत्सवा एव न, किन्तु शासनप्रभावक महाकार्याणि अपि बहूनि जातानि आसन् । नैतावद्, तेषां जीवनयात्रा यथा महाप्रभावसम्पन्नाऽऽसीत्तथा तेषां जीवनविरामोऽपि महाप्रभावक आसीत् । तादृश्येव च भव्याऽऽसीद्- गुरुवरदेहविलयपश्वान्निर्गता तत्रभवतां महाप्रभावशालिनी अन्तिमयात्रा । वयमत्र 'चित्रम्' 'अहो' इत्युद्गारजनकं बाष्पजनकं च विश्वाभिलेखरूपमद्भुतमतिभव्यं चरममन्तिमयात्राप्रसं लेखिनीवायुयानेनावलोकयामः ।
२०३८ तमे वैक्रमीये वर्षे फाल्गुनशुक्लचतुर्दशीदिनमुखे ७.५५ इति वेलायां सत्यां सा विशालचरमयात्रा प्रारब्धा । तदानीमनेकेषां दुन्दुभिवादकमण्डलानां भजनीकमण्डलानां 'बोम्बे जैन स्वयंसेवकमण्डल' नामकवादित्रमण्डलीनां च गगनगामिवादित्ररवै: 'जय जय नन्दा, जय जय भद्दा' इति प्रचण्डघोषैश्च निखिलं वातावरणं शब्दमयमभवत् । तदानीं सर्वत्र निःसीमगुलाल चूर्णमुडीयमानमासीत् ।
'मुम्बईसमाचार' सदृशं ख्यातिप्राप्तं वृत्तपत्रं यत्कृते लिखति स्म "भारतराष्ट्रस्यैव भव्येतिहासमध्य एव न, प्रत्युत जगत इतिहासे पदयात्रापूर्विका २१ किलोमीटर 'मिता विशाला चरमयात्रा कस्यचिदपि महापुरुषस्य निर्गता इति
नमामि नित्यं गुरुधर्मसूरि
૨૦૭

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215