Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 214
________________ गुरुभक्तिकार्येषु लीना अभवन्। अन्यमुनिभिः सह वार्तालापेन गुरुवराणां समर्पणविनयाभ्यां प्रसन्नरमीभिर्गुरुवरैरेकदा कालक्षेपकारिणी समयदूषणकारिणी वा वृत्तिरपि न। न पाठस्य त्वरा, न वाचना-मध्येऽपि एवमुक्तम् - "वाचना तु मत्पादिद्य कश्चिद् उद्वेगः,न गमनस्य चाञ्चल्यम्।। यावदनेकैहीता। किन्तु तेषु श्रीधर्मविजयगणिवरेण गृहीता वाचना त्रिवादनवेलायां सत्यां पूज्याचार्यप्रवरा निद्रां त्यक्तवन्त नितरामनन्या।" उक्तवन्तश्च - "अद्य पाठो नास्ति।"पूज्य पन्न्यासधर्मविजयगणिवरैः निसंते सिया अमुहरी, बुद्धाणं अंतिए सया। शीघ्रं विनीतभावेनोक्तम् - "भवतु, गुरुदेव!" तदनु वन्दित्वा अजुत्ताणि सिक्खिजा, निरद्वाणि उ वजए।। सुखशाता-कार्यसेवाश्च पृष्ठलातेपूर्ववत्प्रसन्नतापूर्वंगताः। आगमसूत्रश्रीउत्तराध्ययनस्य विनयश्रुताध्ययनस्य श्लोकेऽस्मिन् आश्चर्यभृतनेत्रा आचार्यशिष्याः सार्द्धद्वयघटिकां यावत् विद्यार्थिनांचतम्रो हितशिक्षा दत्ता: सन्ति-(१) गुरूणांपुरः प्रसन्नमनसा पूज्यगुरुवरैः क्रियमाणामिमां विनयपरीक्षां, तस्यां च शुद्धहिरण्यवत् स्थातव्यम् (२) वाचालता त्यक्तव्या (३) तेषां पार्वात् सार्थकवार्ताः प्रमाणितान् पूज्यपन्न्यासधर्मविजयगणिवरान् निरीक्षन्ते स्म। तेषां पठनीया: (४) निरर्थकवार्ताश्चपरित्यक्तव्याइति। मनसिउत्थितः प्रश्न प्रसङ्गोऽस्मिन् निरस्तोजात:।। उक्तं प्रसङ्गं ज्ञात्वाऽनुभूयते - पूज्यगुरुवराणां जीवन पूज्यगुरुवराणां विनयपरीक्षकास्ते विद्वांसः पूज्याचार्यवरा इमाश्चतस्रो हितशिक्षाः सर्वदा विद्यमाना आसन्। आसन्नागमोद्धारका: श्रीमन्तः सागरानन्दसूरीश्वराः। कानियाभूमि

Loading...

Page Navigation
1 ... 212 213 214 215