Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
भव्यदृश्यानि सृज्यन्ते स्मा
भक्तजनानां श्रद्धा, एतादृशी चाऽऽसीत् साऽनुपमाऽन्तिमयात्रा। तस्याः २:४५ वादने सति प्रशासकीयवाद्यवादकमण्डलेन करुणस्वरेण
साक्षात्कारं कृत्वा तु नेत्रद्वन्द्वं नयनाम्बुपूर्ण भवेदेव, परं तस्या यथातर्थ चरममभिवादनं प्रणीतम्। २:५० समये सति 'युगदिवाकर अमर रहो'
पठनश्रवणेषु क्रियमाणेषु सत्सु नेत्रयुग्मं बाष्पयुतं भवेन्नूनम्। नाऽस्तीयं इति घोषैर्वातावरणं शब्दमयमभवत्। चन्दनचितिका च प्रज्वलिता।
काऽपि कल्पना, अपि त्वयं मत्स्वानुभवः ।
का हृदयद्रावकमासीत् तदृश्यम्। श्रावक-श्राविका नैव, साधवोऽपि तदानीं अनुमानतः सार्द्धद्वयलक्षमिता मानवा अस्यामन्तिमयात्रायां रुदन्ति स्म। 'महता सद्गुरूणां शश्वद्वियोगो जातः' इति दुःखं सर्वेषां समागच्छन्। तस्या अभूतपूर्वाऽन्तिमयात्रायास्तस्या मूलसमप्रभावककण्टकमिव पीडयति स्म।
गुरुवराणां चाऽमुया संस्कृतपङ्क्त्या प्रान्ते हृदयाऽञ्जलिं प्रदाय, शिरसा अग्निसंस्कारपश्चान्नैकघण्टामितसमये व्यतीतेऽपि, मनसा च प्रणमन्तः प्रस्तुत
मनसा च प्रणमन्तः प्रस्तुतप्रसङ्ग-प्रसङ्गश्रेण्योर्विराममावहामः - बहुरात्रिपर्यन्तमपि भाविकजनास्तत्रतो न गताः। अतिश्रद्धाशीलास्ते
'महात्मनामृत्युरपिमहोत्सवायते' इति। भक्तजनाः पूज्यप्रवराणां पवित्रदेहस्य शेवधिसदृश्या रक्षाया ग्रहणाथै तत्र पार्यन्तिके, गुरुवरा आसंस्ते गुणगरिष्ठाः। कल्पनापक्षाभ्यां स्थित्वा तपस्यन्ति स्म। प्रभाते श्रमणा गुरुवराणामन्तिमसमाधिदर्शनार्थ तज्जीवनप्रसङ्गान् यथातथं प्रापयितुमक्षमा वयमिति वास्तविकता। गतास्तदानीं तत्र सर्वेऽपि अवशेषा अदृश्या जाता आसन्। गुरुवरदेहस्य तथाऽपि कृतः प्रयासः, तद्व्याजाच्च गुरुवरजीवनं स्पष्टुं कृतोऽस्ति क्षुद्र पवित्ररक्षाया अस्तित्वमपि तत्र नाऽवशिष्टम्। एतादृशी आसीत् तेषां आयासः । अस्तु।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215