Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 184
________________ 'विद्याधनं सर्वधनप्रधानम्' इति सुभाषितं हृदयधरण्यामालिख्य प्रकरणकर्मसाहित्यागमादिविषये च तत्त्वार्थभाष्य विद्याधनार्जनाय निम्नोक्तग्रन्थानवलम्ब्य नानाविधविषयाणां प्रज्ञापनासूत्र - बृहत्सङ्ग्रहणी - क्षेत्रसमास - योगशास्त्रतलस्पर्शिनोऽभ्यासका गुरुवरा आसन्। अष्टकप्रकरण - षोडशक - पञ्चाशक - लोकप्रकाश - व्याकरणविषये लघुकौमुदी - सिद्धान्तकौमुदी - प्रौढमनोरमा ज्ञानसार - वैराग्यकल्पलता - उपमितिभवप्रपञ्चा - - शब्देन्दुशेखर - पारिभाषेन्दुशेखर - वाक्यपदीय- अध्यात्मसार - अध्यात्मोपनिषद् - कर्मप्रकृति- पञ्चसङ्ग्रह पातञ्जलमहाभाष्यादयः। - कर्मग्रन्थादय: सर्वागमाश्च सटीकाः । न्यायविषये तर्कसङ्ग्रह - न्यायसिद्धान्तमुक्तावली - अध्ययनस्येममुत्कटं यत्नमवलोक्य तस्य च विस्तरं पञ्चलक्षणी - सिद्धान्तलक्षण - षड्दर्शनसमुच्चय - निरीक्षमाणा वयमवश्यमेव प्रतीम: 'गुरुवराज्ञानस्य जाने जीवन्तं यज्ञमेव जैनतर्कभाषा - प्रमाणनयतत्त्वालोक - स्याद्वादमञ्जरी - प्रारब्धवान्' इति। न्यायावतारादयोऽनेक-विधटीकाभि:सह । आवश्यकक्रियायाः भवनदेव्या: स्तुतौ श्रामण्यविशेषणमस्ति साहित्यविषये पञ्चतन्त्र - रघुवंश - किरातार्जुनीय - माघ- 'ज्ञानादिगणयतानां नित्यं स्वाध्यायसंयमरताना' इति। अध्ययननैषध- कादम्बरी - भट्टीकाव्य - तिलकमञ्जरी - स्यैतविशालविस्तरं दृष्टवा विशेषणमिदं गुरुवरेषु सम्पूर्ण त्रिषष्टिशलाकापुरुषचरित्रादयो लक्ष्यग्रन्थाः , साहित्यदर्पण - सुचरितमासी-दित्यनुभवो न भवति किम् ? काव्यानुशासन - अलङ्कारचूडामणि - विवेक - काव्यप्रकाशादयो लक्षणग्रन्थाः । मानिमि

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215