Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
विश्वशान्थारायबापर्व
तीर्थम्। तस्य विवरणं पृथगपृथग्विवक्षया भवितुमर्हति । प्रत्येकविवक्षया सह गुरुवरसमन्वयोऽपिसौकर्येण भवितुमर्हति।
'नौरिव भवादुद्धरेत् (तारकं भवेत्) तत्तीर्थम् । अनया व्याख्यया गुरुवरा अपि तीर्थरूपा आसन् । अनेकेषां अमणानां श्रमणोपासकानां च ते तारका आसन्, प्रागुक्तजनेतरमहानुभावहसनअलीनूरमहम्मदसदृशानामपि तारका आसन् । केषाञ्चिन्निस्तारस्तत्रभवद्भिर्भवाम्भोधेः कृतः संयमप्रदानेन । केचिच्च जनास्तत्रभवभिर्दुर्गुणकर्दमादुद्धताः। समासेन तृणाऽरणिमणिन्यायेन सर्वेषां निस्तारकत्वाद्गुरुवरा आसंस्तीर्थतुल्याः।
शास्त्रेषु तीर्थ द्विविधं वर्णितम् - (१) जगमतीर्थम् (२) स्थावरतीर्थमिति । अनयोस्तीर्थान्तशब्दयोर्विवरणं प्रसिद्धम् श्रामण्यग्रहणानन्तरं गुरुवरा अपि प्रस्तुतव्याख्याऽन्तर्गता जङ्गमतीर्थरूपा आसन्।
'त्रिवेणीसङ्गमनाम तीर्थम्' चेति गतप्रसङ्गोक्तव्याख्यानुसारेण तत्रभवत्सु शासनाराधनारक्षाप्रभावनारूपसद्गुणानां त्रयाणां सङ्गतत्वाद् गुरुवरा आसँस्तीर्थसमाः। अस्माभिराराधका गुरुवरा पूर्वप्रबन्धे दृष्टाः, अथ शासनप्नभावका गुरुवरा दृष्टव्याः। यद्यपि, अनेकप्रभावकशासनकार्यशृङ्खला नाम गुरुदेवजीवनम् । तेषां प्रभावकताया यथार्थं वर्णनमन्त्र नास्ति शक्यम् । अतो वयमिह केवलं द्वौ महाशासनप्रभावकप्रसङ्गौ स्मरेम।
एतयोमहाप्रभावकप्रसङ्गयोः सर्वप्रथममस्ति विश्वशान्ति-आराधनापर्व । स प्रसङ्ग २०१८ तमे वैक्रमसंवत्सरे पौषमासे प्रवृत्तः। तदा गगनेऽष्टग्रहमहायुतिर्भवित्री आसीत्। तया युत्या सम्भाव्यदुष्टप्रभावविषये दैवर्जनेषु महातङ्कः प्रसारितः । फलतो वृत्तपत्राणि प्रत्यहमष्टग्रहयुतेः सम्भाव्यमानघातकपरिणामवार्ताभिस्तन्निरोधकोपायवार्ताभिश्च
नमामि नित्यं मरुधर्मसूरिन्
१८७

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215