Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 178
________________ सर्व हिमहांमहत् महागुणा जनाः कुत्रचिदपि निवसन्ति, तथाऽपि ते धूपशलाकावद् धर्मस्यामोद प्रसारयन्ति सर्वत्र। दीपकवद् धर्मस्यालोकं वितन्वते सुदूरम्। कुसुमवच्च केवलं स्वस्यैव न, अपितु धर्मोपदेशकार्य: परिमलयन्ति परेषामपिजीवनम्। तेषां कृते किञ्चिदपि नाऽशक्यम्। यतस्ते सन्ति महापुरुषाः। एतादृशेषु महापुरुषेष्वेकतमा आसन् पुण्यनामधेया गुरुवराः पूज्यपादयुगदिवाकराचार्यदेवश्रीमद्विजयधर्मसूरीश्वराः। जीवनमध्ये बहूनि कार्याणि तत्रभवद्भिः कृतानि, यैर्गुरुवरा अस्माभिधूपवद् दीपवद् कुसुमवच्चानुभूयेरन्। महत्सु तेषु केषुचित् कार्येषु गुरुवराणां निरन्तरं सान्निध्यमपि न प्राप्तम्। परं केवलं तेषां वचनलब्ध्या कृपादृष्ट्या च तानि महान्ति कार्याण्यपि सुकराणिजातानि। तत्र स्मृतिविषयं भवति महाराष्ट्र-भाईन्दरनगरीयं देवयानसदृशं ५२ जिनालयतीर्थम् । विक्रमसंवत् २०२३ तमस्य वर्षस्य माघमासीया काचिल्लावण्यमयी सन्ध्या। माटुंगा-जीवनअबजीज्ञानमन्दिरोपाश्रयान्तः ५२ जिनायतनस्य निर्माणाय गुरुवरैर्देवचन्दश्रेष्ठी प्रेरितः। गुरुवचनं तेन चातकवद् गृहीतम्, परमेकं भयस्थानं दर्शितम् - "गुरुदेव! मत्समीपे स्थानमभिरामं विद्यते। ५२ जिनालयसर्जनं तत्र सुशक्यम्। किन्तु, अरण्यसदृशे तत्स्थले परमात्मपूजां के करिष्यन्ति? इदानीं तु तत्र नास्ति कश्चिदपि पूजकः।" भाविनं समयं पश्यद्भिरिव गुरुदेवैः प्रत्युक्तम् - "श्रेष्ठिवर्य! मा चिन्तय। पूजकानामुपासकानां च तत्र पङ्क्तयो भविष्यन्ति। केवलं कार्य शोभनं सम्पादनीयम्। गुरुवरप्रेरणाप्रभावतः परःसहस्रलोकानां श्रद्धास्थानं महाराष्ट्रराज्ये सर्वप्रथमं निर्मितं ५२ जिनमन्दिरं सम्प्रति २८ वर्षेषु व्यतीतेषु सत्सु देवविमानसदृशं विराजतेतमाम्। एतादृशानि महान्ति कार्याणि कदाचिदद्यापि भवन्ति। परं, | जामामि नित्यं मनुधर्मसूरिन्

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215