Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 176
________________ "जैन' सामयिक (= इति नाम तत्कालिकं मासिकपत्रम) कथयति सायाने 'चौपाटी' प्रदेशीये समुद्रतीरे ५० सहस्रमितजनो'पञ्चविंशतिसहस्रमिता जना अस्यां रथयात्रायां पदयात्रया सम्मीलिताः। पेतधर्मसंसदि "विधानसभाऽध्यक्षवानखेडे-जनकल्याणमन्त्रिवसन्तनैकेषु स्थलेषु च सम्मीलिता लक्षद्वयाधिका जैन-जैनेतरजनास्तदर्शनं रावपाटील-मुख्यमन्त्रिशड्कररावचव्हाण-शिक्षणामन्त्रिप्रभाराव' इत्यादयो कृतवन्तः। बहवो महानुभावा परमात्मने श्रीमहावीरजिनेन्द्राय हस्तौ संयोज्य भावाञ्जलि रथयात्रापश्चात् सभामण्डपे महोत्सवस्य विशेषकार्यक्रमार्थ समर्पितवन्तः। महाराष्ट्रशासनेन तदार्नी दशलक्षरूप्यकमित स्वानुदानं घोषितं महाराष्ट्रराज्येच (५) निर्वाणशताब्दीमहोत्सवसमापनं वालकेश्वरनगरे भव्यवर्षावधि मृगयाप्रतिबन्धो घोषित: 1 श्रीवीरप्रभोः पञ्चसु कल्याणकदिनेषु महामहोत्सवरथयात्रा-धर्मसभादिभिर्युक्तपञ्चदिवसीय-महोत्सवपूर्वक अहिंसापरिपालनाय पशुवधगृहेषु पशुवधप्रतिबन्धोऽपि (= गुर्जरभाषायां सजातम्। अस्य महामहोत्सवस्य निष्कर्षो दैनिकसमाचारपत्रे तदानीमित्थं 'कतलबन्धी इति) घोषितः। प्रस्तुत आसीत्- "जैनधर्मस्य जैनसिद्धान्तस्य जैनसधस्य चाऽनन्य(३) तदनु प्रभोर्दीक्षाकल्याणकदिने पूर्वोक्तरथयात्रासदृशी साधारणगौरववर्धको जातोऽयं महोत्सवः".... इति। द्वितीयाऽतिभव्या रथयात्रा निर्गता । तस्यां किल द्वाविंशतिसहस्राधिका नैकेषामात्मनां सम्यग्दर्शनप्राप्ते:, नैकेषाञ्च सम्यग्दर्शनशुद्धराजना चलन्तो दृश्यमाना आसन् । समवसरण-जलमन्दिरादयो लम्बनदायकोऽसौ महाप्रभावको महोत्सव आसीत् । जिनशासनस्य जयघोषः विविधद्रव्यैर्निर्मिता रचना रथयात्रायामस्या विशेषा आसन्। सर्वत्र प्रसृतः। यद्यपि तत्रेयोऽधिकारी कः? विरोधवातूलस्याडो (४) निर्वाणशताब्धाः प्रधानमायोजनमासीदमागमे चैत्रमासे। निश्चलस्थिता गुरुवरा एव तु । अन्यथा शासनस्य श्रेयस्करी श्रेष्ठाच प्रभावना तस्मिन्नायोजने चैत्रशुक्लनवमीतः पञ्चदिवसीयो महामहोत्सवः 'ओगष्ट- कथमभविष्यत् ? गुरुवरा इदं कर्तुमशक्नुवन्, यत: 'केवलं स्वकल्याणस्यैवन, क्रान्तिमैदान' इत्याख्ये क्रीडाक्षेत्रे योजित आसीत् । चैत्रशुक्लत्रयोदश्यां किन्तुजगत्कल्याणस्य विचारका आसन्नेते महागुरवः । महामहोत्सवमुख्यदिने निर्वाणशताब्द्या उत्कृष्टतमा विशालजन्मकल्याणक- एतेषां महागुरुवराणां कृते प्रसङ्गसमापने स्मरणमञ्जुषायाः रथयात्रा पूज्यगुरुदेवनिश्रायां प्रारब्धा । यस्या लक्षाधिका जना: सम्मीलिता संस्कृतश्लोकालड्कारमेकं प्रदर्शयामोयथाआसन् । मध्ये पूर्वप्रधानमन्त्रिमोरारजीदेसाईवर्यस्ता रथयात्रां सत्कृत्य चलन्ति गिरयः कामं, युगान्तपवनाहताः । वर्धापयामास । सार्द्धद्वयलक्षमिता लोकाश्चतां दृष्टवन्तः । कृच्छेऽपि न चलत्येव, धीराणां निश्चलं मनः ।।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215