Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
पञ्चविंशतिवगा श्रीवीरनिर्वाण-शताब्दीमहामहोत्सवः
महात्सवः४८
चरमतीर्थपति-परमतारकपरमात्मश्रीमहावीरस्वामिनः पञ्चविंशतितम्यां निर्वाणशताब्द्यां तेषामासन्नोपकारिणां भगवतां निर्वाणशताब्दीमहामहोत्सवो भारतवर्षीयजैनसवाङ्गणे समुपस्थितः। पूज्यगुरुवराणां जीवने तेषां पवित्रप्रेरणासानिध्यबलेन सजातेष्वनुत्तरेषु शासनप्रभावक कार्येष्वन्यतमं महाप्रभावक कार्यमेतद् निर्वाणशताब्दीमहोत्सवस्वरूपम्। अस्मिन् शताब्दीमहोत्सवप्रसङ्गे पूज्ययुगदिवाकराचार्यदेवश्रीमद्विजयधर्मसूरीश्वराणां सबलनेतृत्वपुण्यप्रभावादिगुणान्जैनजनता ज्ञातवती।
केन्द्रीयशासनायोजितस्यास्य महामहोत्सवस्य विरोधे कैश्चित् काल्पनिककारणैः कतिपयनमणादिवर्गण विरोधमहावात: सृष्टः । अनेन महावातेनाऽकम्पिता गुरुवरान मीताः । परं निश्चलतासमताभ्यां सस्मितानना: सजाताः । एतान् निर्भयगुरुवरान् दृष्ट्वास्मरणस्य गगनएको रुचिर:सुभाषितविहग उड्डयते, तथाहि
विरम विरसायासादस्मादुरध्यवसायतो, विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे।
अयि जहमते ! कल्पापाये व्यपेतनिजक्रमा:, कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ।। गुरुवरा अपि एततुल्या महापुरुषा एवाऽऽसन् । अतो विरोधमहावातेनाऽपि किम् ? विरोधमहावातस्तत्कृतेऽकिञ्चित्कर एव जातः ।
अन्येषु नगरेषु विरोधकरैर्यत्किञ्चित्साफल्यमपि प्राप्तम्। किन्तु, मुम्बईमहानगरेतु विरोधेग्रेसरस्तेषामग्रिम आचार्य: स्वयमासीत्।तथाऽपिपरोलक्षसंख्यकामुम्बईनिवासिजैनागुरुवरैः सार्द्धमेव स्थितवन्तः।
जिनशासनधर्मध्वजंदिगन्ते प्रस्फुरायमाणस्य भव्यमहामहोत्सवस्येमाः सन्ति कतिपयास्तत्त्वपूर्णा वार्ता:
(१) २५ तमशताब्दीमहोत्सववर्षप्रारम्भदिनमासीत् आश्विनमासीयाऽमावस्या (दीपावलीपर्व)। अस्मिन् दिने गुरुवरप्रेरणयाप्रत्येकसधेषुसमूहलोगस्ससूत्रजप-समूहछट्टतपः-समूहआचाम्लतप प्रभृतिसाधनाऽऽराधनाचगणनातीताजाता।
(२) कार्तिकशुक्लद्वितीयादिवसेऽभूतपूर्वा विशालतमा निर्वाण-कल्याणकमहारथयात्रा 'भातबझार' इति स्थलत: प्रारब्धा।
नामानि नित्यं गुरुधर्मसूरिम्
१९१

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215