Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 126
________________ यदि प्रतिश्रयेऽन्तिमा घटिका व्यत्येष्यति तर्हि आराधनाकारकैः श्रमणैः गुरुवरा यथा प्रकृष्टप्रभावका आसन्, तथा ततोऽधिका अनसमाधिस्तु नूनं प्राप्स्यते। पूज्यवराणामिमाचलतां दृष्ट्वा चिकित्सका: न्याराधका आचार्यप्रवरा आसन् । तदन्तरेण मरणे सन्मुखे सति सर्वेषां श्रमणाश्चावनता: सञ्जाता:। चाऽतिनिर्बन्धे सत्यपि मरणसमाधिरेव तेषां मनसि सर्वेभ्योऽधिका यद्यपि, तत्रभवतामप्रतिमसत्त्वशीलतायाश्चरमसीमा तदाऽऽगता यदा प्रतिष्ठिता कुतो भवेत् ? निशीथे द्वादशवादने सति गुरुवरं रुग्णालयं नेतुं वैद्यका सूचिकया अस्य प्रसङ्गस्य प्रतिरूपसम: पयन्नासूत्रगत: प्राकृतश्लोक एतर्हि पूज्यवरेभ्यो भैषजंप्रदत्तम् । गुरुवरा निद्राधीना जाता । तत्कालमेव ___ स्मरणविषयो भवति'stretcher' इति साधनं चतुर्थ्यां भूमिकायामुपाश्रयान्तरानीतम् । परं, धीरेण विमरियव्वं, कापुरिसेण वि अवस्स मरियव्वं । अमुष्य चतुश्चक्रीयसाधनस्यान्त्यभाग: कुड्येन सह समघट्टत । ईषत् शब्दे दुण्हपि हु मरियव्वे, वरं खुधीरत्तणे मरि ।। सजाते गुरुवरा: पुनर्जागृता अभवन् । तैर्वास्तविकता ज्ञाता । तत्क्षणमेव तत्रभवन्त: पूर्णशक्त्या रुग्णालयगमनं प्रतिषिद्धवन्त: सर्वेषांचशीर्षमवनतं * * * भवेत् तादृशमुक्तवन्तः। गुरुवराणां आराधनाजलेनाऽऽभूताः सत्त्वशीला: अहो गुरुवराः! ७८ वर्षीयप्रौढवयस्कैर्मवद्भिर्निसीमायां वेदनायां स्खलिता: शब्दा आसन्-"अत्रैव...अत्रैव...अत्रैव..." इति । मरणं सत्यामपि नूनं महती सत्त्वशीलता दर्शिता। अत्रभवन्त: कृपामेतावती काममद्यागच्छेत् समयान्तरे वा, परमाराधनाभावयुतेऽस्मिन् स्थान एव वर्षयन्तु- तस्याः सत्त्वशीलताया दीपोऽस्मज्जीवनेऽपि प्रकटीभवेत, तदागच्छतु इति तेषां भावः । तदानीं गुरुवरा ईषदवरुद्धवचना आसन् । ततोऽस्मज्जीवनसन्ध्याऽपि भवादृश्या भावनया ज्योतिर्मयी भवेदिति। तथाऽपि महता बलेन तैरेवमुक्तमासीत्। कानियाभूमि

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215