Book Title: Nag Kumar Charita
Author(s): Pushpadant Mahakavi
Publisher: Bharatiya Gyanpith
View full book text
________________ टिप्पण 179 9: 1. णिवसा-नृपस्य शासनज्ञापकं नृपस्य वा शासनमाज्ञा यत्र / नृपाज्ञादिकं मुक्त्वा / 3. णियणाण-आत्मज्ञानतेजाः निजकेवलज्ञानप्रकाशः / 5. खणि-क्षणेन / लइयई-गृहीतानि / 7. वाहु-व्यापृतकरैः / 9. दिण्ण-गृहीत / अच्छर-अप्सरसां दुःक्षोभः क्षोभरहित इत्यर्थः। (?) 11. जंत-गच्छता / संभरि -संस्मृतम् / 10: 1. वियसं-विकसत् जातीपुष्पम् / वहु-वधु / 2. णिवचं-चम्पकजातिविशेषः राजचम्पकः। णियगु-निजगुरूणाम् / सरइ-स्मरति / 3. पूयाकं-अक्षतानि / 4. केर्कि-कदलीपत्रम् क्रोडासहितमुखं वा। 5. विरेहइ-शोभते / उग्गय-उद्गतकुम्भराशिना उदयप्राप्त-कुम्भराशिविशेषेण / 6. चिणइ-चिनोति चुंटति / मंदारं-पुष्पाणि / सिक्खा-दारकान्पुत्रान् नियमं शिक्षयन्ती। 7. कुवलयेन-नीलोत्पलेन भूमण्डलेन वा / वशीकृतभूवलयेन / 8. महइ-मथ्नाति खण्डयति / ण महइन श्लाघते न मानयति, न प्रशंसते / 9. कुंकुमेहि-काश्मीरजकेसरैः / वच्चइ-व्रजति गच्छति / गयणेगतनूपुरक्रमाभ्याम् नूपुररहितपादैः। 10. झाइउ-ज्यातः संसारविभ्रमः / लइयउ (इति पाठे) संसारविभ्रमकृतान्तो निजचित्ते लातः गृहीतः धृतः / 11. संतदंत-प्रशस्याः नियतेन्द्रियाः / 12. राय-रावः शब्दः / नूपुरशब्दः / 13. चिक्कं -अतिशयेन कुटिलं गच्छति / मसलु-भ्रमरः / 11 : 2. पइसरं-नृपतिः प्रविशति प्रभुं वर्धमानं च स्तौति / पइसरइ ( इति पाठे )-जिनं स्मरति / बहुभव-भवः संसारः द्रव्यसंसारः तेषु कृतं रजःपटलं कर्मसंघातं स्फेटयति विनाशयति / 3. थियवं-मितस्थितनखाङ्ग जम् / पर्य-पदनत / विहुर-विधुरं दुःखम् / 4. समय-सम्यग् अयः शुभावहो विधिर्यस्य / स्वस्व आत्मनः अभीष्ट / स्वमतं यस्य / समयमय-समदमत-मिथ्यामतान्धकारसूर्य मद एव तिमिरं तस्य मिहिर आदित्य / मयर-समुद्रवत् गम्भीर / 5. तियसमडउ-देवेन्द्र / लिहियचुम्बित / विसवि-विषवृक्ष / 6. णरयवि -नरककुहरे गरिष्ठपतनम् / 7. धवल-धुरंधर / णियनिजनयबलः प्रमाण-नयनीति-सामर्थ्य: विनिहलाः कुनयसबलाः कुनीतिसमर्था येन / 11. वहो देसहोतं प्रदेशम् / 12 : 2. तहिं-समवसरणे / णिसुय-निश्रुताः। 3. घरवयई-गृहस्थाणुव्रतानि / 5. णवणोंहास्य-रति-अरति-शोक-भय-जुगुप्सा-स्त्री-पुं०-नपुंसक वेदभेदाः। 6. अणव-अनवरतम् / धरिय-गृहीत / एयारह-दसण-वय-सामाइय-पोसह-सच्चित्त-रायभुत्ती य। वम्भारम्भ-परिग्गह-अणुमण-उद्दिट्ट देसवया // 7. चउदह-पूर्वाणां पृथग्रहणं विस्तारापेक्षया। चतुर्दशपूर्वाग्येव द्वादशतममङ्गम् / 8. णाणायु-शरीरसंयोगः कर्मसंयोगः राग-द्वेष-मोह-संयोगः इत्यादयः पुद्गलसंयोगभावाः। पयई-कर्मप्रकृतिकं फलानुभवनम् / एयारह (इति पाठे )-एष विचारः चउदहपुन्बमध्ये कदाचिद् भविष्यति / 9. रयणि-कर्मनिर्जरा। 10. उपत्ति सरीरह-सम्मुर्छन-गर्भोपपादा जन्म / एकेन्द्रिय-विकलेन्द्रिय-पंचेन्द्रियाणि शरीराणि / मयउलमृगकुलानि / 11. विहत्ति-भेदकरणम् / देहमरणु-शरीरघारणं पोषणं वा देहस्मरणं भवस्मरणं पुद्गलमर्यादोक्तमवधिज्ञानभेदः / 13 : 1. णित्तमेण-निष्पापेन / वीराणए-वीराज्ञया / वर्धमानतीर्थकरोपदेशेन / 2. सुरसियहे सुरसिक-जिह्व राजन् / 3. मेरं-मर्यादामात्रे / 4. मगहां-प्राकृतत्वादत्र दीर्घः। जणवउ-देशः / दिठ्ठ-दृष्टः वर्णितः / हिछ ( इति पाठे ) हृष्टः पृष्टः उषितः / 5. धणेहि-निविडैः। सुय-शुक / 6. णिरुज्झइ-निरुध्यते / गमस्थि-किरणानि / 7. हिंदोलंतो-अत्र तृतीया लुप्ता यक्षीदेव्या हालिनी दृष्टा / 10. अलिकस-भ्रमरसदृशकृष्णः / पीयहि-पीतैः / 14 : 1. दिणयर-सूर्यकान्ताग्निना। णीवइ-शीताङ्गो भवति आर्दीभवति / 2. मरगममरकतमणिरुच्या। सुक्कि-शुक्लः। फलिह-स्फटिकमय / 3. णिच्चि-नित्यम् / इन्द्रनील / सयमह-शतमखः इन्द्रः। 4. णिवइ-नृपतिः। तरुण-बालसूर्यः / 5. विहवे-छत्रचामरादिना / 6. वइवसु-यमः। खत्त-क्षत्रियस्य धर्मः गुणाश्च ते एव रत्नानि / 7. मोहामिय-तिरस्कृत / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352