Book Title: Nag Kumar Charita
Author(s): Pushpadant Mahakavi
Publisher: Bharatiya Gyanpith
View full book text
________________ * 178 णायकुमारचरिउ मानससरोवरेण / 5. कुलहरेण-कुलघरेण / विच्छिन्न-त्रुटित-सरस्वती। नाशं प्राप्तायाः सरस्वत्याः विच्छिन्ना विविक्ता निर्मला बृहती वा। 6. पूरिय-कृततृप्तिना। मइपसर-मतिप्रसरेण / 7. णियवहनिजपतेवितीर्ण। 7. छणइंद-पूर्णिमाचन्द्र-सदृशः तेन। 8. कुंदब्या-कुंदाबा कुंदलता वा मातुनाम दिय-द्विज / 10. मुयहि तंदु-मुञ्च तन्द्राम् आलस्यम् / मंदु-मढः / 11. आयण्णमि-आकणयाम्य हम्। 12. एम-एवम् / णाइल्ल°-नाइल्ल शीलश्रद्धौ भट्टी ताभ्यां कविर्भणितः / केनचित् नागन्द्र शोलेन वा। 13. समंजसु-ज्ञानोपेतः / णपणु जि°-गृहस्थशोभायां नन्न एव नान्यः / गृह गृहरू शोभायाम् / 14. महग्धयरु-माहाध्यं पूज्यम् / सुरगि'-मेरो। 4: 1. दिहि होउ-मोक्षं प्रवेक्ष्यति सिद्धो भविष्यति / 2. सुरगुरु-सुराचार्यः वृहस्पतिः णउ घइरिय°-रावणेन यदा इन्द्रो भग्नः तदा बृहस्पतिः बन्दिगृहे धृतः। 4. गंगेउ -शान्तनु-राज्ञः पु. भीष्मः गङ्गादेवीपुत्रः गाङ्गेयः दुर्योधनपक्षः / तेन नश्यता पाण्डवानां पुष्टिर्दत्ता / 5. पवास-प्रवासदुःख त्यक्तः। 6. चाएण-कर्णेन दुर्योधनपक्षकरणेन पाण्डवैः सह संग्रामः कृतः / 7. छण-पूणिमाचन्द्र 8. किडि-वराहः शूकरः / 9. जोइ-योगिनो महामुनयः / 12. चडा-आरोहय त्वम् / -. 5 : 2. पडिजं°-प्रतिजल्पति हसित्वा। पडिव-प्रतिपन्नीकरोमि / 3. धणु पुणु-तृणव तृणादपि कष्टं निन्द्यम् / सट्ठ-शाठ्यम् मूर्खत्वम् / 5. सिहि-अग्निः। 6. सूर-सूर्यः शूरः पराक्रमा वा सुरसि—मेरुः। 8. मल्लय -सरावसदृशम् / कुलिसोवमु-वज्रोपमः / 9. मुइंग-मृदङ्गसदृशः अरुह-योग्याः पूजार्हा वा। रहंति-गोपयन्ति / 10. कमल-पद्मजन्मा ब्रह्मा / ण णिहिँ-न निन शितम् / 11. मंडियउ-वेष्टितः / . .. 6: 1. पईउ-प्रदीपः / 2. वियरत-विजृम्भमानसूकराः। विचरत् पर्यटद् वा। कसेरुखरसुआ। तहो मझै-जम्बूद्वीपस्य मध्ये / 3. खेडा-नद्यादिवेष्टितः। तहो-तस्य मेरोः / 5. सुरवरकल्पवृक्षवनवत् / 6. वयसय-वकशत / माणियाई–मनोहराणि / 7. णेहारों-घृतजनकानि / ' कलरव-मनोज्ञशब्द / 12. मायंद-आम्रलुम्बिमिलितशुकाः / गोंदलिय-मिलिताः समूहं प्राप्ताः रिंछ-शुकाः / हरियपिंछ-नीलमणिवत् हरितपक्षाः / 14. बलिवंढ-बलात्कारेण धारणं कुर्वतः इन्द्रस्य तथापि पतितमिति भावः / बलवत्तरस्थापकस्य / 7: 2. ल्हिक्कइ-लज्जित इव / वल्ली-वल्लीगृहैः / उल्लसइव-आनन्दं करोतीव जिणव-जिनवरगृहैः / 3. वणि°-व्रणित इव / वम्मह–प्रासादा एव शराः तैः / 4. परिहइ वपरिदधातीव / सपरिहां-स्वपरिखा। पंगुर-उत्तरीयकं ( उढणु ) धारयतीव / सिय-श्वेत / रइहि -रति-कन्दर्पयोः सहप्रसङ्गं दर्शयतीव / 7. जं-यन्नगरम् / 8. चिंधेहि-ध्वजः / अहरवण्णुअतिशयेन रमणीयम् / 8:1. दमिउ-हतप्रसरः कृतः। पया-प्रतापाग्निः निर्मलतो नाशितः / 2. तिण्णि बुद्धिउ-स्वभावगुरु-शास्त्रजाः / सहजाहार्य-शास्त्रोत्थाः / गुरूपदेशः आहार्यः / तिण्णि वि सत्तिउ-प्रतापत्ति हमन्त्रजा इत्यमरः / प्रभु-मन्त्रोत्साहाः शक्तयः / 3. चत्तारिवण्ण-ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः / चउरासमब्रह्मचारी गृही वानप्रस्थः भिक्षः यति। गुरुणा-राज्ञा / ४.भारंम-कार्यारम्भसहायसंपद् इत्यारि पंचंगु मंतु-सहायः साधनोपायः देश-कोशबलाबलम् / विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते / णियमतु-नियमयन् संकोचयन् / संतु-विद्वान् / अरिछ-काम-क्रोध-मान-लोभ-हर्ष-मदाः / विच्छिण्णउ-विच्छेदितः / णाउ-नाम / विज्ञातो वा येन अन्यायन्यायः / 7. सत्त वि-दण्डपारु कन्दर्प-वाक्पारुष्यार्थ-दूषणम् / सुरा-स्त्री-चूत-पापद्धि-कोपं व्यसन-सप्तकम् / आउंचियाई-उन्मूलितानि सत्त वि रज्जंगई-स्वाम्यमात्य-सुहृत्कोष-देश-दुर्ग-बलानि च // स्वाम्यमात्यसुहृत्कोशो राष्ट्र दुर्ग तथा बलर प्राकृतं सप्तकं प्रोक्तं नीतिशास्त्रविशारदः // 8. उवयगिरि-उदयगिरि / 9. मउडो-मुकुटावलम्बिर 10. कीलु-लीला / णियंबहो-कटिनीप्रदेशे। P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352