________________ * 178 णायकुमारचरिउ मानससरोवरेण / 5. कुलहरेण-कुलघरेण / विच्छिन्न-त्रुटित-सरस्वती। नाशं प्राप्तायाः सरस्वत्याः विच्छिन्ना विविक्ता निर्मला बृहती वा। 6. पूरिय-कृततृप्तिना। मइपसर-मतिप्रसरेण / 7. णियवहनिजपतेवितीर्ण। 7. छणइंद-पूर्णिमाचन्द्र-सदृशः तेन। 8. कुंदब्या-कुंदाबा कुंदलता वा मातुनाम दिय-द्विज / 10. मुयहि तंदु-मुञ्च तन्द्राम् आलस्यम् / मंदु-मढः / 11. आयण्णमि-आकणयाम्य हम्। 12. एम-एवम् / णाइल्ल°-नाइल्ल शीलश्रद्धौ भट्टी ताभ्यां कविर्भणितः / केनचित् नागन्द्र शोलेन वा। 13. समंजसु-ज्ञानोपेतः / णपणु जि°-गृहस्थशोभायां नन्न एव नान्यः / गृह गृहरू शोभायाम् / 14. महग्धयरु-माहाध्यं पूज्यम् / सुरगि'-मेरो। 4: 1. दिहि होउ-मोक्षं प्रवेक्ष्यति सिद्धो भविष्यति / 2. सुरगुरु-सुराचार्यः वृहस्पतिः णउ घइरिय°-रावणेन यदा इन्द्रो भग्नः तदा बृहस्पतिः बन्दिगृहे धृतः। 4. गंगेउ -शान्तनु-राज्ञः पु. भीष्मः गङ्गादेवीपुत्रः गाङ्गेयः दुर्योधनपक्षः / तेन नश्यता पाण्डवानां पुष्टिर्दत्ता / 5. पवास-प्रवासदुःख त्यक्तः। 6. चाएण-कर्णेन दुर्योधनपक्षकरणेन पाण्डवैः सह संग्रामः कृतः / 7. छण-पूणिमाचन्द्र 8. किडि-वराहः शूकरः / 9. जोइ-योगिनो महामुनयः / 12. चडा-आरोहय त्वम् / -. 5 : 2. पडिजं°-प्रतिजल्पति हसित्वा। पडिव-प्रतिपन्नीकरोमि / 3. धणु पुणु-तृणव तृणादपि कष्टं निन्द्यम् / सट्ठ-शाठ्यम् मूर्खत्वम् / 5. सिहि-अग्निः। 6. सूर-सूर्यः शूरः पराक्रमा वा सुरसि—मेरुः। 8. मल्लय -सरावसदृशम् / कुलिसोवमु-वज्रोपमः / 9. मुइंग-मृदङ्गसदृशः अरुह-योग्याः पूजार्हा वा। रहंति-गोपयन्ति / 10. कमल-पद्मजन्मा ब्रह्मा / ण णिहिँ-न निन शितम् / 11. मंडियउ-वेष्टितः / . .. 6: 1. पईउ-प्रदीपः / 2. वियरत-विजृम्भमानसूकराः। विचरत् पर्यटद् वा। कसेरुखरसुआ। तहो मझै-जम्बूद्वीपस्य मध्ये / 3. खेडा-नद्यादिवेष्टितः। तहो-तस्य मेरोः / 5. सुरवरकल्पवृक्षवनवत् / 6. वयसय-वकशत / माणियाई–मनोहराणि / 7. णेहारों-घृतजनकानि / ' कलरव-मनोज्ञशब्द / 12. मायंद-आम्रलुम्बिमिलितशुकाः / गोंदलिय-मिलिताः समूहं प्राप्ताः रिंछ-शुकाः / हरियपिंछ-नीलमणिवत् हरितपक्षाः / 14. बलिवंढ-बलात्कारेण धारणं कुर्वतः इन्द्रस्य तथापि पतितमिति भावः / बलवत्तरस्थापकस्य / 7: 2. ल्हिक्कइ-लज्जित इव / वल्ली-वल्लीगृहैः / उल्लसइव-आनन्दं करोतीव जिणव-जिनवरगृहैः / 3. वणि°-व्रणित इव / वम्मह–प्रासादा एव शराः तैः / 4. परिहइ वपरिदधातीव / सपरिहां-स्वपरिखा। पंगुर-उत्तरीयकं ( उढणु ) धारयतीव / सिय-श्वेत / रइहि -रति-कन्दर्पयोः सहप्रसङ्गं दर्शयतीव / 7. जं-यन्नगरम् / 8. चिंधेहि-ध्वजः / अहरवण्णुअतिशयेन रमणीयम् / 8:1. दमिउ-हतप्रसरः कृतः। पया-प्रतापाग्निः निर्मलतो नाशितः / 2. तिण्णि बुद्धिउ-स्वभावगुरु-शास्त्रजाः / सहजाहार्य-शास्त्रोत्थाः / गुरूपदेशः आहार्यः / तिण्णि वि सत्तिउ-प्रतापत्ति हमन्त्रजा इत्यमरः / प्रभु-मन्त्रोत्साहाः शक्तयः / 3. चत्तारिवण्ण-ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः / चउरासमब्रह्मचारी गृही वानप्रस्थः भिक्षः यति। गुरुणा-राज्ञा / ४.भारंम-कार्यारम्भसहायसंपद् इत्यारि पंचंगु मंतु-सहायः साधनोपायः देश-कोशबलाबलम् / विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते / णियमतु-नियमयन् संकोचयन् / संतु-विद्वान् / अरिछ-काम-क्रोध-मान-लोभ-हर्ष-मदाः / विच्छिण्णउ-विच्छेदितः / णाउ-नाम / विज्ञातो वा येन अन्यायन्यायः / 7. सत्त वि-दण्डपारु कन्दर्प-वाक्पारुष्यार्थ-दूषणम् / सुरा-स्त्री-चूत-पापद्धि-कोपं व्यसन-सप्तकम् / आउंचियाई-उन्मूलितानि सत्त वि रज्जंगई-स्वाम्यमात्य-सुहृत्कोष-देश-दुर्ग-बलानि च // स्वाम्यमात्यसुहृत्कोशो राष्ट्र दुर्ग तथा बलर प्राकृतं सप्तकं प्रोक्तं नीतिशास्त्रविशारदः // 8. उवयगिरि-उदयगिरि / 9. मउडो-मुकुटावलम्बिर 10. कीलु-लीला / णियंबहो-कटिनीप्रदेशे। P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust