________________ टिप्पण सूचना-ये टिप्पण णायकुमारचरिउको तीन प्राचीन प्रतियों A, B, D, परसे संकलित व संशोधित किये गये हैं / विशेष जानकारी हेतु प्रस्तावना देखिए। सन्धि-१ 1:1. कलि-पक्षे कलहः / 2. आहासमि-अहं पुष्पदन्तः। 3. दुविहां-कटककटिसूत्राद्यलङ्कारैः / पक्षे शब्दार्थालङ्कारैः / पक्षे वस्त्राभरणः / विप्फुरंति-शोभायमाना / लीला-लोलया शृङ्गारादिविलासेन कोमलानि चक्षुःप्रीतिजनकानि / पयाई-पदन्यासाः। पक्षे अनायासेन चक्षुःश्रोत्रमन:सुखदानि पदरचनानि / लीला-स्वच्छन्दा। 4. महकव्वं-महाकाव्योपलक्षणलक्षितं गृहम् / णिहेलनंगृहम् / महाकाव्यान्येव गृहाणि / बहुहावं-हावो मुखविकारः स्याद् भावः चित्तसंभवः / विलासो नेत्रजो ज्ञेयो विभ्रमो भ्रूयुगान्तयोः / भावः पक्षे आत्मपरिणामः / पक्षे स्वस्वभावः भर्तृहितत्वं च / विम्मम-पक्षे धैर्यरहिता। प्राणिपु 'कौटिल्ययुक्ता च / पक्षे विगतभ्रमः। 5. अर्थ-पक्षे परनरपराङ्मुखलक्षणोऽर्थः / दिहि-धृतिः / विण्णाणइं-पक्षे विशिष्टज्ञानं केवलज्ञानम् / संभरंति-पोषयन्ती। धारणं पोषणं वा कुर्वतो। 6. लक्खणइं-संस्कृतप्राकृतलक्षणानि शरीरगतकलशकुलिशादिलक्षणानि च / 7. अइरुंदअतिमहता मात्रा-प्रस्तारमार्गेण सरस्वतो याति / स्त्री तु अतिरुद्रेण आराध्यानां पितृश्वश्रूप्रभृतीनां छन्देन नानाभिप्रायेण याति / पाणेहि मि-स्त्रीपक्षे दश प्राणाः पंचेन्द्रियादयः / सरस्वतीपक्षे तु-श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् / अर्थस्य चाव्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दर्शते / / 8. णवहि-शृङ्गारवीरबीभत्सहास्यरौद्रभयानकाः / करुणाद्भुतशान्ताश्च नव नाट्यरसाः स्मृताः // तैश्च सरस्वती प्रतिपादकत्वेन सिच्यमाना सरसा। स्त्रीपक्षे नवीनरसततैलादिभिः। विग्गह-शरीरत्रयेण / अधःकायः मध्यकायः ऊर्ध्वकाय इति त्रयम् / शरीरवक्रतात्रयेण / यदि वा कार्मण-तैजस-वैक्रियकेन शरीरत्रयेण / सरस्वतोपक्षे समासविग्रहः कारकविग्रहः तद्धितविग्रहश्च / कर्मधारय-तत्पुरुष-बहुव्रीहिः इति समासत्रयम् / 9. चउदह-चतुर्दशपूर्वेः इल्ला युक्ता सरस्वती। स्त्री तु चतुर्दशैः पूर्वपुरुषर्युक्ता पितुः सप्त मातुः सप्त इति / दुवालसंगि-सरस्वतीपक्षे आचाराङ्गादि-द्वादशाङ्गयुक्ता / स्त्रीपक्षे तु-नलया बाहू य तहा नियंबु पुट्ठी उरो य सीसं च / अद्वैव दु अंगाई सैस उवंगा हु देहस्स // इत्यष्टौ। कर्ण-नासिका-नयनोष्ठचत्वारः इति द्वादशाङ्गाः // जिणवयण-पक्षे जिनमुखात्सामुद्रके निर्गतम् / तत्रोत्तमस्त्रियाः लक्षणमुक्तम् / 10. वायरणं-व्याकरणवृत्तिप्रकटनामा पक्षे गृहव्यापरणे प्रवृत्तिसहिता / पुष्टिवतो सरसा वा / दयासहिता। पसिय°-सरस्वती मम प्रसीदतु / मम प्रसन्ना भवतु / वरदा भवतु / 11. असिजलं-करे स्थापितखगजलनद्या दुर्गमा / वाहिणि-नदी / असिः खड्गः स एक जलवाहिनी नदी तया, असिश्च जलवाहिनी च ताम्यां वा दुर्गमा। 2: 2. णिवसंतु-निवसत् सन् / 3. पत्थिउ-प्रार्थितः / महोवहि-महोदधि नाम्ना शिष्येण / कथंभूतेन, महोदधिश्रीशयेन महासमुद्रलक्ष्मीप्राप्तकरेण शिष्यद्वयेन / 4. दूरु-त्यक्त / दुक्किय-दुष्कृतं पापं मोहनं मिथ्यात्वम् / 6. वाईसर-सरस्वतीगृहम् / 8. उज्झाय-उपाध्याय / 9. पंकह–पङ्कजे / थविउ-स्थापितः / 10. कव्वपि-काव्यराक्षसः। सिसुजु-शिष्ययुगलेन / पविण्णविउ-प्रज्ञप्तः / 3 : 1. आयण्णहिं-आकर्णयामो वयम् / 2. वल्लह-कृष्णराजमंत्रिणा कविः प्रोक्तः त्वं काव्यं कुरु इति / दुरिय-दुरित / 3. कंदल-अंकुरस्फेटकेन / 4. लच्छीयो -लक्ष्मी-पग्रिन्या निवासकरणे 23 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust