________________ टिप्पण 179 9: 1. णिवसा-नृपस्य शासनज्ञापकं नृपस्य वा शासनमाज्ञा यत्र / नृपाज्ञादिकं मुक्त्वा / 3. णियणाण-आत्मज्ञानतेजाः निजकेवलज्ञानप्रकाशः / 5. खणि-क्षणेन / लइयई-गृहीतानि / 7. वाहु-व्यापृतकरैः / 9. दिण्ण-गृहीत / अच्छर-अप्सरसां दुःक्षोभः क्षोभरहित इत्यर्थः। (?) 11. जंत-गच्छता / संभरि -संस्मृतम् / 10: 1. वियसं-विकसत् जातीपुष्पम् / वहु-वधु / 2. णिवचं-चम्पकजातिविशेषः राजचम्पकः। णियगु-निजगुरूणाम् / सरइ-स्मरति / 3. पूयाकं-अक्षतानि / 4. केर्कि-कदलीपत्रम् क्रोडासहितमुखं वा। 5. विरेहइ-शोभते / उग्गय-उद्गतकुम्भराशिना उदयप्राप्त-कुम्भराशिविशेषेण / 6. चिणइ-चिनोति चुंटति / मंदारं-पुष्पाणि / सिक्खा-दारकान्पुत्रान् नियमं शिक्षयन्ती। 7. कुवलयेन-नीलोत्पलेन भूमण्डलेन वा / वशीकृतभूवलयेन / 8. महइ-मथ्नाति खण्डयति / ण महइन श्लाघते न मानयति, न प्रशंसते / 9. कुंकुमेहि-काश्मीरजकेसरैः / वच्चइ-व्रजति गच्छति / गयणेगतनूपुरक्रमाभ्याम् नूपुररहितपादैः। 10. झाइउ-ज्यातः संसारविभ्रमः / लइयउ (इति पाठे) संसारविभ्रमकृतान्तो निजचित्ते लातः गृहीतः धृतः / 11. संतदंत-प्रशस्याः नियतेन्द्रियाः / 12. राय-रावः शब्दः / नूपुरशब्दः / 13. चिक्कं -अतिशयेन कुटिलं गच्छति / मसलु-भ्रमरः / 11 : 2. पइसरं-नृपतिः प्रविशति प्रभुं वर्धमानं च स्तौति / पइसरइ ( इति पाठे )-जिनं स्मरति / बहुभव-भवः संसारः द्रव्यसंसारः तेषु कृतं रजःपटलं कर्मसंघातं स्फेटयति विनाशयति / 3. थियवं-मितस्थितनखाङ्ग जम् / पर्य-पदनत / विहुर-विधुरं दुःखम् / 4. समय-सम्यग् अयः शुभावहो विधिर्यस्य / स्वस्व आत्मनः अभीष्ट / स्वमतं यस्य / समयमय-समदमत-मिथ्यामतान्धकारसूर्य मद एव तिमिरं तस्य मिहिर आदित्य / मयर-समुद्रवत् गम्भीर / 5. तियसमडउ-देवेन्द्र / लिहियचुम्बित / विसवि-विषवृक्ष / 6. णरयवि -नरककुहरे गरिष्ठपतनम् / 7. धवल-धुरंधर / णियनिजनयबलः प्रमाण-नयनीति-सामर्थ्य: विनिहलाः कुनयसबलाः कुनीतिसमर्था येन / 11. वहो देसहोतं प्रदेशम् / 12 : 2. तहिं-समवसरणे / णिसुय-निश्रुताः। 3. घरवयई-गृहस्थाणुव्रतानि / 5. णवणोंहास्य-रति-अरति-शोक-भय-जुगुप्सा-स्त्री-पुं०-नपुंसक वेदभेदाः। 6. अणव-अनवरतम् / धरिय-गृहीत / एयारह-दसण-वय-सामाइय-पोसह-सच्चित्त-रायभुत्ती य। वम्भारम्भ-परिग्गह-अणुमण-उद्दिट्ट देसवया // 7. चउदह-पूर्वाणां पृथग्रहणं विस्तारापेक्षया। चतुर्दशपूर्वाग्येव द्वादशतममङ्गम् / 8. णाणायु-शरीरसंयोगः कर्मसंयोगः राग-द्वेष-मोह-संयोगः इत्यादयः पुद्गलसंयोगभावाः। पयई-कर्मप्रकृतिकं फलानुभवनम् / एयारह (इति पाठे )-एष विचारः चउदहपुन्बमध्ये कदाचिद् भविष्यति / 9. रयणि-कर्मनिर्जरा। 10. उपत्ति सरीरह-सम्मुर्छन-गर्भोपपादा जन्म / एकेन्द्रिय-विकलेन्द्रिय-पंचेन्द्रियाणि शरीराणि / मयउलमृगकुलानि / 11. विहत्ति-भेदकरणम् / देहमरणु-शरीरघारणं पोषणं वा देहस्मरणं भवस्मरणं पुद्गलमर्यादोक्तमवधिज्ञानभेदः / 13 : 1. णित्तमेण-निष्पापेन / वीराणए-वीराज्ञया / वर्धमानतीर्थकरोपदेशेन / 2. सुरसियहे सुरसिक-जिह्व राजन् / 3. मेरं-मर्यादामात्रे / 4. मगहां-प्राकृतत्वादत्र दीर्घः। जणवउ-देशः / दिठ्ठ-दृष्टः वर्णितः / हिछ ( इति पाठे ) हृष्टः पृष्टः उषितः / 5. धणेहि-निविडैः। सुय-शुक / 6. णिरुज्झइ-निरुध्यते / गमस्थि-किरणानि / 7. हिंदोलंतो-अत्र तृतीया लुप्ता यक्षीदेव्या हालिनी दृष्टा / 10. अलिकस-भ्रमरसदृशकृष्णः / पीयहि-पीतैः / 14 : 1. दिणयर-सूर्यकान्ताग्निना। णीवइ-शीताङ्गो भवति आर्दीभवति / 2. मरगममरकतमणिरुच्या। सुक्कि-शुक्लः। फलिह-स्फटिकमय / 3. णिच्चि-नित्यम् / इन्द्रनील / सयमह-शतमखः इन्द्रः। 4. णिवइ-नृपतिः। तरुण-बालसूर्यः / 5. विहवे-छत्रचामरादिना / 6. वइवसु-यमः। खत्त-क्षत्रियस्य धर्मः गुणाश्च ते एव रत्नानि / 7. मोहामिय-तिरस्कृत / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust